Sri Dakshinamurthy Navamani Mala Stotram – श्री दक्षिणामूर्ति नवमणिमाला स्तोत्रम्


तेजःकिञ्चित्काञ्चनटङ्कीकपिशाभान्
बिभ्रद्बभ्रूनुद्भटकापर्दकलापान् ।
भस्मालेपस्मेरललाटं वटमूले
दृष्टं दुष्टापस्मृतिहारि स्मरहन्तृ ॥ १ ॥

न्यग्रोधाधो धिक्कृतधाराधरधीर
ग्रीवाभोगं भोगिकुलाकल्पमनल्पम् ।
मुग्धाकारं मुग्धनिशानाथवतंसं
मुग्धस्मेरं मोहविरामं विमृशामः ॥ २ ॥

नासादत्तालोकनयानाव्यसरोरु-
-ट्किञ्जल्कालिपिङ्गजटाजूटकवत्या ।
प्रौढापस्मारस्मयिताघस्मरशक्त्या
चित्रीभूतं चित्कलया मामकमन्तः ॥ ३ ॥

विद्यारूपे वेदगिरामे कविमृग्ये
नद्यामौलौ नर्तनशीलालकचूडे ।
आलीनं मे मानसमालीढमनोभू-
-गाढाहङ्काराङ्कुरलालाटकृशानौ ॥ ४ ॥

वैयाघ्रत्वक्चित्रपटीक्लुप्तकटीका
टीकाकारज्ञानसमुद्रानिगमोक्तेः ।
मुक्तेर्माता मूलमपारस्य महिम्न-
-श्चिद्वैदग्ध्री काञ्चन चित्ते मम भाति ॥ ५ ॥

इन्दूत्तंसं कालिमकण्ठं शिखिनेत्रं
सिन्दूरोष्ठं शुद्धतनुं बद्धफणीन्द्रम् ।
भाधीशाभाभासुरहासं भवमन्तः
शार्दूलत्वग्वाससमीशं वरिवस्ये ॥ ६ ॥

मुद्रा काचित् ज्ञानमयी यं मुनिशंस-
-न्मोहध्वान्तोत्कर्तनवैकर्तनमूर्तेः ।
आर्तिं भिन्द्यादाशयलग्नामनिशं नो
नैयग्रोधीं मूलभुवं चाधिशयाना ॥ ७ ॥

नीहाराम्भो हारसितैरावतगङ्गा
पाटीराली भूतिसुधातधौवलक्षम् ।
सद्रुद्राक्षस्रग्धरमुद्राक्षमनक्ष-
-स्पन्दं मन्दस्मेरमनादिं गुरुमन्तः ॥ ८ ॥

घोरापस्मृत्युत्कटपृष्ठे विनिविष्टो
यस्यैकोङ्घ्रिस्तत्पृथुलोरु स्थितिरन्यः ।
वस्तुध्यानादुद्धृतनिष्पन्दशरीरं
शान्तं तेजस्तन्महिमानं समुपासे ॥ ९ ॥

एतां मालां नवमणिरूपामादिगुरो-
-र्भक्त्या नित्यं पठति च यो जाड्यविमुक्तः ।
अष्टाचत्वारिंशति साहस्रसमत्वं
गत्वा तस्मिन् विलयमुपैत्येव स धन्यः ॥ १० ॥

इति श्रीनवनाथसिद्धकृत श्री दक्षिणामूर्ति नवमणिमाला स्तोत्रम् ॥


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed