Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
तेजःकिञ्चित्काञ्चनटङ्कीकपिशाभान्
बिभ्रद्बभ्रूनुद्भटकापर्दकलापान् ।
भस्मालेपस्मेरललाटं वटमूले
दृष्टं दुष्टापस्मृतिहारि स्मरहन्तृ ॥ १ ॥
न्यग्रोधाधो धिक्कृतधाराधरधीर
ग्रीवाभोगं भोगिकुलाकल्पमनल्पम् ।
मुग्धाकारं मुग्धनिशानाथवतंसं
मुग्धस्मेरं मोहविरामं विमृशामः ॥ २ ॥
नासादत्तालोकनयानाव्यसरोरु-
-ट्किञ्जल्कालिपिङ्गजटाजूटकवत्या ।
प्रौढापस्मारस्मयिताघस्मरशक्त्या
चित्रीभूतं चित्कलया मामकमन्तः ॥ ३ ॥
विद्यारूपे वेदगिरामे कविमृग्ये
नद्यामौलौ नर्तनशीलालकचूडे ।
आलीनं मे मानसमालीढमनोभू-
-गाढाहङ्काराङ्कुरलालाटकृशानौ ॥ ४ ॥
वैयाघ्रत्वक्चित्रपटीक्लुप्तकटीका
टीकाकारज्ञानसमुद्रानिगमोक्तेः ।
मुक्तेर्माता मूलमपारस्य महिम्न-
-श्चिद्वैदग्ध्री काञ्चन चित्ते मम भाति ॥ ५ ॥
इन्दूत्तंसं कालिमकण्ठं शिखिनेत्रं
सिन्दूरोष्ठं शुद्धतनुं बद्धफणीन्द्रम् ।
भाधीशाभाभासुरहासं भवमन्तः
शार्दूलत्वग्वाससमीशं वरिवस्ये ॥ ६ ॥
मुद्रा काचित् ज्ञानमयी यं मुनिशंस-
-न्मोहध्वान्तोत्कर्तनवैकर्तनमूर्तेः ।
आर्तिं भिन्द्यादाशयलग्नामनिशं नो
नैयग्रोधीं मूलभुवं चाधिशयाना ॥ ७ ॥
नीहाराम्भो हारसितैरावतगङ्गा
पाटीराली भूतिसुधातधौवलक्षम् ।
सद्रुद्राक्षस्रग्धरमुद्राक्षमनक्ष-
-स्पन्दं मन्दस्मेरमनादिं गुरुमन्तः ॥ ८ ॥
घोरापस्मृत्युत्कटपृष्ठे विनिविष्टो
यस्यैकोङ्घ्रिस्तत्पृथुलोरु स्थितिरन्यः ।
वस्तुध्यानादुद्धृतनिष्पन्दशरीरं
शान्तं तेजस्तन्महिमानं समुपासे ॥ ९ ॥
एतां मालां नवमणिरूपामादिगुरो-
-र्भक्त्या नित्यं पठति च यो जाड्यविमुक्तः ।
अष्टाचत्वारिंशति साहस्रसमत्वं
गत्वा तस्मिन् विलयमुपैत्येव स धन्यः ॥ १० ॥
इति श्रीनवनाथसिद्धकृत श्री दक्षिणामूर्ति नवमणिमाला स्तोत्रम् ॥
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.