Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tējaḥkiñcitkāñcanaṭaṅkīkapiśābhān
bibhradbabhrūnudbhaṭakāpardakalāpān |
bhasmālēpasmēralalāṭaṁ vaṭamūlē
dr̥ṣṭaṁ duṣṭāpasmr̥tihāri smarahantr̥ || 1 ||
nyagrōdhādhō dhikkr̥tadhārādharadhīra
grīvābhōgaṁ bhōgikulākalpamanalpam |
mugdhākāraṁ mugdhaniśānāthavataṁsaṁ
mugdhasmēraṁ mōhavirāmaṁ vimr̥śāmaḥ || 2 ||
nāsādattālōkanayānāvyasarōru-
-ṭkiñjalkālipiṅgajaṭājūṭakavatyā |
prauḍhāpasmārasmayitāghasmaraśaktyā
citrībhūtaṁ citkalayā māmakamantaḥ || 3 ||
vidyārūpē vēdagirāmē kavimr̥gyē
nadyāmaulau nartanaśīlālakacūḍē |
ālīnaṁ mē mānasamālīḍhamanōbhū-
-gāḍhāhaṅkārāṅkuralālāṭakr̥śānau || 4 ||
vaiyāghratvakcitrapaṭīkluptakaṭīkā
ṭīkākārajñānasamudrānigamōktēḥ |
muktērmātā mūlamapārasya mahimna-
-ścidvaidagdhrī kāñcana cittē mama bhāti || 5 ||
indūttaṁsaṁ kālimakaṇṭhaṁ śikhinētraṁ
sindūrōṣṭhaṁ śuddhatanuṁ baddhaphaṇīndram |
bhādhīśābhābhāsurahāsaṁ bhavamantaḥ
śārdūlatvagvāsasamīśaṁ varivasyē || 6 ||
mudrā kācit jñānamayī yaṁ muniśaṁsa-
-nmōhadhvāntōtkartanavaikartanamūrtēḥ |
ārtiṁ bhindyādāśayalagnāmaniśaṁ nō
naiyagrōdhīṁ mūlabhuvaṁ cādhiśayānā || 7 ||
nīhārāmbhō hārasitairāvatagaṅgā
pāṭīrālī bhūtisudhātadhauvalakṣam |
sadrudrākṣasragdharamudrākṣamanakṣa-
-spandaṁ mandasmēramanādiṁ gurumantaḥ || 8 ||
ghōrāpasmr̥tyutkaṭapr̥ṣṭhē viniviṣṭō
yasyaikōṅghristatpr̥thulōru sthitiranyaḥ |
vastudhyānāduddhr̥taniṣpandaśarīraṁ
śāntaṁ tējastanmahimānaṁ samupāsē || 9 ||
ētāṁ mālāṁ navamaṇirūpāmādigurō-
-rbhaktyā nityaṁ paṭhati ca yō jāḍyavimuktaḥ |
aṣṭācatvāriṁśati sāhasrasamatvaṁ
gatvā tasmin vilayamupaityēva sa dhanyaḥ || 10 ||
iti śrīnavanāthasiddhakr̥ta śrī dakṣiṇāmūrti navamaṇimālā stōtram ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.