Sri Dakshinamurthy Navamani Mala Stotram – śrī dakṣiṇāmūrti navamaṇimālā stōtram


tējaḥkiñcitkāñcanaṭaṅkīkapiśābhān
bibhradbabhrūnudbhaṭakāpardakalāpān |
bhasmālēpasmēralalāṭaṁ vaṭamūlē
dr̥ṣṭaṁ duṣṭāpasmr̥tihāri smarahantr̥ || 1 ||

nyagrōdhādhō dhikkr̥tadhārādharadhīra
grīvābhōgaṁ bhōgikulākalpamanalpam |
mugdhākāraṁ mugdhaniśānāthavataṁsaṁ
mugdhasmēraṁ mōhavirāmaṁ vimr̥śāmaḥ || 2 ||

nāsādattālōkanayānāvyasarōru-
-ṭkiñjalkālipiṅgajaṭājūṭakavatyā |
prauḍhāpasmārasmayitāghasmaraśaktyā
citrībhūtaṁ citkalayā māmakamantaḥ || 3 ||

vidyārūpē vēdagirāmē kavimr̥gyē
nadyāmaulau nartanaśīlālakacūḍē |
ālīnaṁ mē mānasamālīḍhamanōbhū-
-gāḍhāhaṅkārāṅkuralālāṭakr̥śānau || 4 ||

vaiyāghratvakcitrapaṭīkluptakaṭīkā
ṭīkākārajñānasamudrānigamōktēḥ |
muktērmātā mūlamapārasya mahimna-
-ścidvaidagdhrī kāñcana cittē mama bhāti || 5 ||

indūttaṁsaṁ kālimakaṇṭhaṁ śikhinētraṁ
sindūrōṣṭhaṁ śuddhatanuṁ baddhaphaṇīndram |
bhādhīśābhābhāsurahāsaṁ bhavamantaḥ
śārdūlatvagvāsasamīśaṁ varivasyē || 6 ||

mudrā kācit jñānamayī yaṁ muniśaṁsa-
-nmōhadhvāntōtkartanavaikartanamūrtēḥ |
ārtiṁ bhindyādāśayalagnāmaniśaṁ nō
naiyagrōdhīṁ mūlabhuvaṁ cādhiśayānā || 7 ||

nīhārāmbhō hārasitairāvatagaṅgā
pāṭīrālī bhūtisudhātadhauvalakṣam |
sadrudrākṣasragdharamudrākṣamanakṣa-
-spandaṁ mandasmēramanādiṁ gurumantaḥ || 8 ||

ghōrāpasmr̥tyutkaṭapr̥ṣṭhē viniviṣṭō
yasyaikōṅghristatpr̥thulōru sthitiranyaḥ |
vastudhyānāduddhr̥taniṣpandaśarīraṁ
śāntaṁ tējastanmahimānaṁ samupāsē || 9 ||

ētāṁ mālāṁ navamaṇirūpāmādigurō-
-rbhaktyā nityaṁ paṭhati ca yō jāḍyavimuktaḥ |
aṣṭācatvāriṁśati sāhasrasamatvaṁ
gatvā tasmin vilayamupaityēva sa dhanyaḥ || 10 ||

iti śrīnavanāthasiddhakr̥ta śrī dakṣiṇāmūrti navamaṇimālā stōtram ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed