Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गङ्गाधरं शशिधरं उमाकान्तं जगत्प्रभुम् ।
दधतं ज्ञानमुद्रां च दक्षिणामूर्तिमाश्रये ॥ १ ॥
आगतं मुनिशार्दूलं नारदं ज्ञानदं सदा ।
दृष्ट्वा राजा महाबाहुः सूर्यवंशसमुद्भवः ।
हरिश्फ़्चन्द्राभिधो नत्वा प्रोवाचेदं शुचिस्मितः ॥ २ ॥
हरिश्चन्द्र उवाच ।
देवर्षे श्रोतुमिच्छामि कवचं मन्त्रविग्रहम् ।
दक्षिणामूर्तिदेवस्य वद मे नारद प्रभो ॥ ३ ॥
नारद उवाच ।
शृणु राजन् प्रवक्ष्यामि सर्वसम्पत्प्रदायकम् ।
दक्षिणामूर्तिदेवस्य कवचं मङ्गलालयम् ॥ ४ ॥
यस्य श्रवणमात्रेण चाष्टसिद्धिर्भविष्यति ।
राज्यसिद्धिर्मन्त्रसिद्धिर्विद्यासिद्धिर्महेश्वर ॥ ५ ॥
भवत्यचिरकालेन दक्षिणामूर्तिवर्मतः ।
पुरा वैकुण्ठनिलयं भगवन्तं मुरान्तकम् ॥ ६ ॥
चतुर्बाहुमनाद्यन्तं अच्युतं पीतवाससम् ।
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥ ७ ॥
सृष्टिस्थित्युपसंहारहेतुभूतं सनातनम् ।
सर्वमन्त्रमयं देवं शैवागमपरायणम् ॥ ८ ॥
शैवदीक्षापरं नित्यं शैवतत्त्वपरायणम् ।
दक्षिणामूर्ति देवस्य मन्त्रोपासनतत्परम् ।
कमला प्रणता भूत्वा पप्रच्छ विनयान्वितम् ॥ ९ ॥
श्रीमहालक्ष्मीरुवाच ।
नारायण जगन्नाथ सर्वमङ्गलदायक ।
दक्षिणामूर्ति देवस्य कवचं वद मे प्रभो ॥ १० ॥
श्रीनारायण उवाच ।
शृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ।
अत्यन्तगोपितं देवि सर्वतन्त्रेषुसिद्धिदम् ॥ ११ ॥
दक्षिणामूर्तिदेवस्य सर्वज्ञानोदयस्य च ।
त्रैलोक्यसंमोहनाख्यं ब्रह्ममन्त्रौघविग्रहम् ॥ १२ ॥
सर्वपापप्रशमनं भूतोच्चाटनकारकम् ।
जयप्रदं भूपतीनां सर्वसिद्धिप्रदायकम् ॥ १३ ॥
लक्ष्मीविद्याप्रदं भद्रे सुखसाधनमुत्तमम् ।
कवचस्यास्य देवेशि ऋषिर्ब्रह्मा प्रकीर्तितः ॥ १४ ॥
गायत्रीच्छन्द आदिष्ट देवता दक्षिणाभिदः ।
विष्टपत्रयसंमोहजननायाष्टसिद्धिषु ।
न्यासो मूलेन वै कार्यस्ततो मन्त्रार्णकं चरेत् ॥ १५ ॥
अस्य श्रीदक्षिणामूर्ति त्रैलोक्यसंमोहन कवच महामन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः त्रैलोक्यसंमोहननामक श्रीदक्षिणामूर्तिर्देवता ह्रीं बीजं नमः शक्तिः ओं कीलकं मम त्रैलोक्यसंमोहन सकलसाम्राज्यदायक श्रीदक्षिणामूर्ति प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
न्यासः –
ओं नमो भगवते दक्षिणामूर्तये – अङ्गुष्ठाभ्यां नमः ।
तुभ्यं – तर्जनीभ्यां नमः ।
जगद्वश्यकराय च – मध्यमाभ्यां नमः ।
त्रैलोक्यसंमोहनाय – अनामिकाभ्यां नमः ।
नमः – कनिष्ठिकाभ्यां नमः ।
सद्गतिदायिने – करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ॥
अक्षरन्यासः –
ओं दं – शिरसि । ओं क्षिं – दक्षिणनेत्रे । ओं णां – वामनेत्रे । ओं मूं – दक्षिणकर्णे । ओं र्तं – वामकर्णे । ओं यें – दक्षिणनासिकायाम् । ओं तुं – वामनासिकायाम् । ओं भ्यं – दक्षिणगण्डे । ओं जं – वामगण्डे । ओं गं – ऊर्ध्वदन्तपङ्क्तौ । ओं द्वं – अधोदन्तपक्तौ । ओं श्यं – ऊर्ध्वोष्ठे । ओं कं – अधरोष्ठे । ओं रां – कण्ठे । ओं यं – हृदि । ओं चं – दक्षबाहौ । ओं त्रैं – वामबाहौ । ओं लों – कुक्षौ । ओं क्यं – पृष्ठे । ओं नं – नाभौ । ओं मों – जठरे । ओं हं – लिङ्गे । ओं नां – मूलाधारे । ओं यं – दक्षजानौ । ओं नं – वामजानौ । ओं मों – दक्षोरौ । ओं सं – वामोरौ । ओं द्गं – जङ्घयोः । ओं तिं – दक्षिणपार्ष्णौ । ओं दां – वामपार्ष्णौ । ओं यिं – दक्षपादे । ओं नें – वामपादे ।
ध्यानम् –
ध्यायेन्नित्यं निरीहं निरुपममकलं ज्योतिरानन्दकन्दं
सच्चिद्ब्रह्मामृताख्यं निरतिशयसुखं निर्गुणं निर्विकारम् ।
विश्वात्माकारमेकं विदलितकलुषं दुस्तराज्ञानधर्मा
निर्मुक्तात्मस्वरूपं शिवमनिशमहं पूर्णबोधैकरूपम् ॥
एवं ध्यात्वा रमादेवि पञ्चपूजां समाचरेत् ॥
मनुः –
ओं दक्षिणामूर्तये तुभ्यं जगद्वश्यकराय च ।
त्रैलोक्यसंमोहनाय नमः सद्गतिदायिने ॥ १ ॥
एवं द्वात्रिंशद्वर्णाख्यं मन्त्रं सम्यग्जपेत् प्रिये ।
ततस्तु प्रपठेद्देवि कवचं मन्त्रविग्रहम् ॥ २ ॥
कवचं –
ओम् । प्रणवो मे शिरः पातु तारको ब्रह्मसञ्ज्ञिकः ।
ओं दक्षिणामूर्तये तु तथा तुभ्यं ततः परम् ॥ ३ ॥
जगद्वश्यकराय त्रैलोक्यसंमोहनाय च ।
नमस्तथा सद्गतीति दायिने च पदं ततः ॥ ४ ॥
द्वात्रिंशद्वर्णकं मन्त्रं मुखं वृत्तं सदाऽवतु ।
ओं नमो भगवतेति दक्षिणामूर्तयेति च ॥ ५ ॥
मह्यं मेधां तथा प्रज्ञां प्रयच्छेति पदं ततः ।
स्वाहापदान्वितं मन्त्रं चतुर्विंशार्णकं सदा ॥ ६ ॥
दक्षिणं नेत्रकं पातु सर्वसम्पत्प्रदायकम् ।
ओं ऐं नमः क्लीं शिवाय सौः पदेन समन्वितम् ॥ ७ ॥
नवार्णं पातु सततं वामनेत्रं सुखप्रदम् ।
प्रणवेन समायुक्तं मायया च समन्वितम् ॥ ८ ॥
दक्षिणामूर्तये तुभ्यं वटमूलनिवासिने ।
ध्यानैकनिरताङ्गाय नमो रुद्राय शम्भवे ॥ ९ ॥
मायातारान्वितं मन्त्रं षट्त्रिंशद्वर्णसम्युतम् ।
मम नेत्रद्वयं पातु सर्वसौभाग्यदायकम् ॥ १० ॥
ओं नमो भगवते चैव दक्षिणामूर्तयेति च ।
हंसः सोऽहं तथा मह्यं मेधां प्रज्ञां ततः परम् ॥ ११ ॥
प्रयच्छ स्वाहा च तथा चाष्टाविंशार्णको मनुः ।
मम कर्णद्वयं पातु सदा राज्यफलप्रदः ॥ १२ ॥
प्रणवेन समायुक्तो मायया च समन्वितः ।
वाग्भवेन समायुक्तो ऐं ह्रीमिति समन्वितः ॥ १३ ॥
विद्याराशिस्रवन्मेषु स्फुरदूर्मिगणोल्बणः ।
उमासार्धशरीराय नमस्ते परमात्मने ॥ १४ ॥
सप्तत्रिंशार्णकः पातु मनुर्नासाद्वयं मम ।
प्रणवेन समायुक्तः मायाबीजसमन्वितः ॥ १५ ॥
अज्ञानेन्धनदीप्ताय ज्ञानाग्निज्वलदीप्तये ।
आनन्दाज्यहविःप्रीत सद्ज्ञानं च प्रयच्छ मे ॥ १६ ॥
द्वात्रिंशद्वर्णसम्युक्तो लकुटाख्यमहेशितुः ।
मनुः फालनेत्रयुग्मं पायान्मम सुखप्रदः ॥ १७ ॥
ओं ह्रीं ह्रां बीजयुतं च सर्वमङ्गलदायकम् ।
दक्षिणामूर्तये तुभ्यं वटमूलनिवासिने ॥ १८ ॥
ध्यानैकनिरताङ्गाय नमो रुद्राय शम्भवे ।
ओं ह्रां ह्रीं ओमिति च तथा वटमूलाख्यकं शुभम् ॥ १९ ॥
कण्ठं पायान्मम सदा अष्टत्रिंशाक्षराभिधः ।
प्रणवेन समायुक्तो वाग्भवेन समन्वितः ॥ २० ॥
मायाबीजसमायुक्तः सौः कारेण समन्वितः ।
मनुर्ममोदरं पातु सदा वागीश्वराभिदः ॥ २१ ॥
पार्श्वयोरुभयोस्तारं मायाबीजान्वितं सदा ।
पायादेकार्णकं मन्त्रं नाभिं मम महेशितुः ॥ २२ ॥
वागीश्वरायेति पदं विद्महेति पदं ततः ।
विद्यावासायेति पदं धीमहीति पदं ततः ॥ २३ ॥
तन्नो दक्षिणामूर्तिश्च प्रचोदयात्ततः परम् ।
गायत्री दक्षिणामूर्तेः पातु पादद्वयं मम ॥ २४ ॥
ओं नमो भगवतेति शिरः पायात्सदा मम ।
ह्रां दक्षिणामूर्तयेति नमो मुखं सदाऽवतु ॥ २५ ॥
ह्रीं दक्षिणामूर्तयेति नमोऽव्याद्दक्षिणादिकम् ।
ह्रूं दक्षिणामूर्तयेति नमो नेत्रं तु वामकम् ॥ २६ ॥
ह्रैं दक्षिणामूर्तयेति नमोऽव्यान्नेत्रयुग्मकम् ।
ह्रौं दक्षिणामूर्तयेति नमो दक्षिणकर्णकम् ॥ २७ ॥
ह्रः दक्षिणामूर्तयेति नमोऽव्याद्वामकर्णकम् ।
द्रां दक्षिणामूर्तयेति नमोऽव्याद्गण्डयुग्मकम् ॥ २८ ॥
द्रीं दक्षिणामूर्तयेति नमोऽव्याद्दक्षनासिकाम् ।
द्रूं दक्षिणामूर्तयेति नमोऽव्याद्वामनासिकाम् ॥ २९ ॥
द्रैं दक्षिणामूर्तयेति नमः फालं सदा मम ।
द्रौं दक्षिणामूर्तयेति नमः श्रोत्रद्वयेऽवतु ॥ ३० ॥
द्रः दक्षिणामूर्तयेति समस्त्वं सद्वयं मम ।
क्लां दक्षिणामूर्तयेति नमो बाहुद्वयेऽवतु ॥ ३१ ॥
क्लीं दक्षिणामूर्तयेति नमः शोत्रद्वयेऽवतु ।
क्लूं दक्षिणामूर्तयेति नमो नाभिं सदाऽवतु ॥ ३२ ॥
क्लैं दक्षिणामूर्तयेति जानुयुग्मं सदाऽवतु ।
क्लौं दक्षिणामूर्तयेति नमः पादद्वयं मम ॥ ३३ ॥
पादद्वयं दक्षिणास्यः पातु मे जगतां प्रभुः ।
गुल्फद्वयं जगन्नाथं पातु मे पार्वतीपतिः ॥ ३४ ॥
ऊरुद्वयं महादेवो जानुयुग्मं जगत्प्रभुः ।
गुह्यदेशं मधुध्वंसी नाभिं पातु पुरान्तकः ॥ ३५ ॥
कुक्षिं पातु जगद्रूपी स्तनयुग्मं त्रिलोचनः ।
करद्वयं शूलपाणिः स्कन्धौ पातु शिवाप्रियः ॥ ३६ ॥
श्रीकण्ठः पातु मे कण्ठं मुखं पद्मासनोऽवतु ।
नेत्रयुग्मं त्रिनेत्रोऽव्यान्नासां पातु सदाशिवः ॥ ३७ ॥
वेदस्तुतो मे श्रवणे फालं पातु महाबलः ।
शिरो मे भगवान् पातु केशान् सर्वेश्वेरोऽवतु ॥ ३८ ॥
प्राच्यां रक्षतु लोकेशस्त्वाग्नेय्यां पातु शङ्करः ।
दक्षिणस्यां जगन्नाथो नैरृत्यां पार्वतीपतिः ॥ ३९ ॥
प्रतीच्यां त्रिपुरध्वंसी वायव्यां पातु सर्वगः ।
उत्तरस्यां दिशि सदा कुबेरस्य सखा मम ॥ ४० ॥
ऐशान्यामीश्वरः पातु सर्वतः पातु सर्वगः ।
शिखां जटाधरः पातु शिरो गङ्गाधरोऽवतु ॥ ४१ ॥
फालं पायात् त्रिनेत्रो मे भृवौ पायाज्जगन्मयः ।
त्र्यक्षो नेत्रद्वयं पातु श्रुती श्रुतिशिखामयः ॥ ४२ ॥
सुरश्रेष्ठो मुखं पातु नासां पातु शिवापतिः ।
जिह्वां मे दक्षिणामूर्तिः हनू पातु महाबलः ॥ ४३ ॥
पातु कण्ठं जगद्गर्भः स्कन्धौ परमरूपधृत् ।
करौ पातु महाप्राज्ञो भक्तसंरक्षणे रतः ॥ ४४ ॥
ईशानो हृदयं पातु मध्यं सूक्ष्मस्वरूपधृत् ।
महात्मा पातु मे नाभिं कटिं पातु हरिप्रियः ॥ ४५ ॥
पातु गुह्यं महादेवो मेढ्रं पातु सुरेश्वरः ।
ऊरुद्वयं दक्षिणास्यो जानुयुग्मं सुजानुभृत् ॥ ४६ ॥
पातु जङ्घे मम हरः पादौ पातु सदाशिवः ।
मम पात्वखिलं देहं सर्वदैवतपूजितः ॥ ४७ ॥
वस्तिं रक्षतु गौरीशः पायु रक्षतु मङ्गलः ।
कैलासनिलयः पातु गृहं मे भूतभावनः ॥ ४८ ॥
अष्टमूर्तिः सदा पातु भक्तान् भृत्यान् सदाशिवः ।
लक्ष्मीप्रदः श्रियं पातु आसीनं पातु सर्वगः ॥ ४९ ॥
पायात्पुरारिर्घोरेभ्यः भयेभ्यः पातु मां हरः ।
उदये पातु भगवान् प्रथमे प्रहरे हरः ॥ ५० ॥
यामे द्वितीये गिरिशः आवर्ते दक्षिणामुखः ।
यामे तृतीये भूतेशश्चन्द्रमौलिश्चतुर्थके ॥ ५१ ॥
निशादौ जगतां नाथस्त्वर्धरात्रे शिवोऽवतु ।
निशा तृतीययामे मां पातु गङ्गाधरो हरः ॥ ५२ ॥
प्रभातायां दयासिन्धुः पायान्मां पार्वतीपतिः ।
सुप्तं मां पातु जटिलः विसुप्तं फणिभूषणः ॥ ५३ ॥
श्रीकण्ठः पातु मां मार्गे ग्रामेत्वन्यत्र शूलभृत् ।
किरातः पातु गहने शैले शैलसुतापतिः ॥ ५४ ॥
वीध्यां पातु महाबाहुः पिनाकी पातु मां रणे ।
जले पशुपतिः पातु स्थले पातु स्थलाधिपः ॥ ५५ ॥
पुर्यां पुराधिपः पातु दुर्गे दुर्गामनोहरः ।
पायाद्वृक्षसमीपे मां नक्षत्राधिपभूषणः ॥ ५६ ॥
प्रासादे भित्तिदेशे वा निर्घाते वा शनौ तथा ।
सर्वकाले सर्वदेशे पातु मां दक्षिणामुखः ॥ ५७ ॥
पूर्वदेशोपद्रवेभ्यः पातु मां पार्वतीप्रियः ।
आग्नेयीभ्यः तथा रुद्रो याम्येभ्यः पातु मृत्युहा ॥ ५८ ॥
नैरृतेभ्यः पातु हरः पश्चिमेभ्यो रमार्चितः ।
वायव्येभ्यो देवदेवः कौबेरेभ्यो निधिप्रियः ॥ ५९ ॥
ऐशानेभ्यो रुद्रमूर्तिः पातु मामूर्ध्वतः प्रभुः ।
अधस्तेभ्यो भूतनाथः पातु मामादिपूरुषः ॥ ६० ॥
इति कवचं बाले सर्वमन्त्रौघविग्रहम् ।
त्रैलोक्यसंमोहनाख्यां दक्षिणामूर्तिशर्मणः ॥ ६१ ॥
प्रातःकाले पठेद्यस्तु सोऽभीष्टफलमाप्नुयात् ।
पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ॥ ६२ ॥
कीर्तिं श्रियं च मेधां च प्रज्ञां प्राप्नोति मानवः ।
श्रीदक्षिणामूर्तिमन्त्रमयं देवि मयोदितम् ॥ ६३ ॥
गुरुमभ्यर्च्य विधिवत्कवचं प्रपठेत्ततः ।
द्विः सकृद्वा यथा न्यायं सोऽपि पुण्यवतां नरः ॥ ६४ ॥
देवमभ्यर्च्य विधिवत्पुरश्चर्यां समाचरेत् ।
अष्टोत्तरशतं जप्त्वा दशांशं होममाचरेत् ॥ ६५ ॥
ततस्तु सिद्धकवची सर्वकार्याणि साधयेत् ।
मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्यां विना ततः ॥ ६६ ॥
गद्यपद्यमयी वाणी तस्य वक्त्रे प्रवर्तते ।
वक्त्रे तस्य वसेद्वाणी कमला निश्चला गृहे ॥ ६७ ॥
पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव पठेत्ततः ।
अपि वर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥ ६८ ॥
विलिख्य भूर्जपत्रे वा स्वर्णे वा धारयेद्यदि ।
कण्ठे वा दक्षिणे बाहौ स कुर्यात् स्ववशं जगत् ॥ ६९ ॥
त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् ।
तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि यानि च ॥ ७० ॥
कौसुमानीव माल्यानि सुगन्धानि भवन्ति हि ।
स्वधाम्नोत्सृज्य भवने लक्ष्मीर्वाणी मुखे वसेत् ॥ ७१ ॥
इदं कवचमज्ञात्वा यो जपेन्मन्त्रनायकम् ।
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ७२ ॥
स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ।
तस्मात् सर्वप्रयत्नेन कवचं प्रपठेत् सुधीः ॥ ७३ ॥
नारद उवाच ।
एवमुक्त्वा रमानाथो मन्त्रं लक्ष्म्यै ददौ हरिः ।
ततो ददौ जगन्नाथः कवचं मन्त्रविग्रहम् ॥ ७४ ॥
ततो जजाप कमला सर्वसम्पत् समृद्धये ।
तस्माद्राजेन्द्र कवचं गृहाण प्रददामि ते ॥ ७५ ॥
तस्य स्मरणमात्रेण जगद्वश्यं भविष्यति ।
इत्युक्त्वा नारदऋषिः हरिश्चन्द्रं नरेश्वरम् ।
ततो ययौ स्वैरगतिः कैलासं प्रति नारदः ॥ ७६ ॥
इति श्रीदक्षिणामूर्तिसंहितायामुत्तरभागे स्तोत्रखण्डे लक्ष्मीनारायण संवादे श्री दक्षिणामूर्ति त्रैलोक्यसंमोहन कवचं नाम चतुश्चत्वारिंशोऽध्यायः ॥
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.