Sri Adi Sankaracharya Ashtottara Shatanamavali – श्री आदिशङ्कराचार्य अष्टोत्तरशतनामावलिः


ओं श्रीशङ्कराचार्यवर्याय नमः ।
ओं ब्रह्मानन्दप्रदायकाय नमः ।
ओं अज्ञानतिमिरादित्याय नमः ।
ओं सुज्ञानाम्बुधिचन्द्रमसे नमः ।
ओं वर्णाश्रमप्रतिष्ठात्रे नमः ।
ओं श्रीमते नमः ।
ओं मुक्तिप्रदायकाय नमः ।
ओं शिष्योपदेशनिरताय नमः ।
ओं भक्ताभीष्टप्रदायकाय नमः । ९ ।

ओं सूक्ष्मतत्त्वरहस्यज्ञाय नमः ।
ओं कार्याकार्यप्रबोधकाय नमः ।
ओं ज्ञानमुद्राञ्चितकराय नमः ।
ओं शिष्यहृत्तापहारकाय नमः ।
ओं परिव्राजाश्रमोद्धर्त्रे नमः ।
ओं सर्वतन्त्रस्वतन्त्रधिये नमः ।
ओं अद्वैतस्थापनाचार्याय नमः ।
ओं साक्षाच्छङ्कररूपधृते नमः ।
ओं षण्मतस्थापनाचार्याय नमः । १८ ।

ओं त्रयीमार्गप्रकाशकाय नमः ।
ओं वेदवेदान्ततत्त्वज्ञाय नमः ।
ओं दुर्वादिमतखण्डनाय नमः ।
ओं वैराग्यनिरताय नमः ।
ओं शान्ताय नमः ।
ओं संसारार्णवतारकाय नमः ।
ओं प्रसन्नवदनाम्भोजाय नमः ।
ओं परमार्थप्रकाशकाय नमः ।
ओं पुराणस्मृतिसारज्ञाय नमः । २७ ।

ओं नित्यतृप्ताय नमः ।
ओं महते नमः ।
ओं शुचये नमः ।
ओं नित्यानन्दाय नमः ।
ओं निरातङ्काय नमः ।
ओं निस्सङ्गाय नमः ।
ओं निर्मलात्मकाय नमः ।
ओं निर्ममाय नमः ।
ओं निरहङ्काराय नमः । ३६ ।

ओं विश्ववन्द्यपदाम्बुजाय नमः ।
ओं सत्त्वप्रधानाय नमः ।
ओं सद्भावाय नमः ।
ओं सङ्ख्यातीतगुणोज्वलाय नमः ।
ओं अनघाय नमः ।
ओं सारहृदयाय नमः ।
ओं सुधिये नमः ।
ओं सारस्वतप्रदाय नमः ।
ओं सत्यात्मने नमः । ४५ ।

ओं पुण्यशीलाय नमः ।
ओं साङ्ख्ययोगविचक्षणाय नमः ।
ओं तपोराशये नमः ।
ओं महातेजसे नमः ।
ओं गुणत्रयविभागविदे नमः ।
ओं कलिघ्नाय नमः ।
ओं कालकर्मज्ञाय नमः ।
ओं तमोगुणनिवारकाय नमः ।
ओं भगवते नमः । ५४ ।

ओं भारतीजेत्रे नमः ।
ओं शारदाह्वानपण्डिताय नमः ।
ओं धर्माधर्मविभागज्ञाय नमः ।
ओं लक्ष्यभेदप्रदर्शकाय नमः ।
ओं नादबिन्दुकलाभिज्ञाय नमः ।
ओं योगिहृत्पद्मभास्कराय नमः ।
ओं अतीन्द्रियज्ञाननिधये नमः ।
ओं नित्यानित्यविवेकवते नमः ।
ओं चिदानन्दाय नमः । ६३ ।

ओं चिन्मयात्मने नमः ।
ओं परकायप्रवेशकृते नमः ।
ओं अमानुषचरित्राढ्याय नमः ।
ओं क्षेमदायिने नमः ।
ओं क्षमाकराय नमः ।
ओं भव्याय नमः ।
ओं भद्रप्रदाय नमः ।
ओं भूरिमहिम्ने नमः ।
ओं विश्वरञ्जकाय नमः । ७२ ।

ओं स्वप्रकाशाय नमः ।
ओं सदाधाराय नमः ।
ओं विश्वबन्धवे नमः ।
ओं शुभोदयाय नमः ।
ओं विशालकीर्तये नमः ।
ओं वागीशाय नमः ।
ओं सर्वलोकहितोत्सुकाय नमः ।
ओं कैलासयात्रासम्प्राप्तचन्द्रमौलिप्रपूजकाय नमः ।
ओं काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षिताय नमः । ८१ ।

ओं श्रीचक्रात्मकताटङ्कतोषिताम्बामनोरथाय नमः ।
ओं श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकाय नमः ।
ओं चतुर्दिक्चतुराम्नाय प्रतिष्ठात्रे नमः ।
ओं महामतये नमः ।
ओं द्विसप्ततिमतोच्चेत्रे नमः ।
ओं सर्वदिग्विजयप्रभवे नमः ।
ओं काषायवसनोपेताय नमः ।
ओं भस्मोद्धूलितविग्रहाय नमः ।
ओं ज्ञानात्मकैकदण्डाढ्याय नमः । ९० ।

ओं कमण्डलुलसत्कराय नमः ।
ओं गुरुभूमण्डलाचार्याय नमः ।
ओं भगवत्पादसञ्ज्ञकाय नमः ।
ओं व्याससन्दर्शनप्रीताय नमः ।
ओं ऋष्यशृङ्गपुरेश्वराय नमः ।
ओं सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकाय नमः ।
ओं चतुष्षष्टिकलाभिज्ञाय नमः ।
ओं ब्रह्मराक्षसमोक्षदाय नमः ।
ओं श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुताय नमः । ९९ ।

ओं तोटकाचार्यसम्पूज्याय नमः ।
ओं पद्मपादार्चिताङ्घ्रिकाय नमः ।
ओं हस्तामलकयोगीन्द्र ब्रह्मज्ञानप्रदायकाय नमः ।
ओं सुरेश्वराख्यसच्चिष्यसन्न्यासाश्रमदायकाय नमः ।
ओं नृसिंहभक्ताय नमः ।
ओं सद्रत्नगर्भहेरम्बपूजकाय नमः ।
ओं व्याख्यासिंहासनाधीशाय नमः ।
ओं जगत्पूज्याय नमः ।
ओं जगद्गुरवे नमः । १०८ ॥


इतर १०८, ३००, १००० नामावल्यः पश्यतु । इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed