Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
षडाननं त्रिषण्णेत्रं विद्रुमाभं द्विपादकम् ।
खड्गाभयगदाशक्तिखेटं दक्षिणबाहुभिः ॥ १ ॥
वरपद्मधनुःशूलवज्रान् वामेन धारिणम् ।
वज्रप्रवालवैडूर्यप्रत्युप्तमकुटान्वितम् ॥ २ ॥
पीताम्बरविभूषाढ्यं दिव्यगन्धानुलेपनम् ।
रत्नाद्याभरणैर्युक्तं प्रसन्नवदनान्वितम् ॥ ३ ॥
मयूरेशसमासीनं सर्वाभरणभूषितम् ।
गुहं षोडशवेतानं षण्मुखं च विभावयेत् ॥ ४ ॥
– पूर्वमुख ध्यानम् –
वचद्भुवं शशाङ्काभं एकवक्त्रं त्रिलोचनम् ।
चतुर्भुजसमायुक्तं वराभयसमन्वितम् ॥
सव्ये चान्ये दण्डयुतं ऊरूहस्तं च वामके ।
रुद्राक्षमालाभरणं भस्मपुण्ड्राङ्कितं क्रमात् ॥
पुरश्चूडासमायुक्तं मौञ्जीकौपीनधारिणम् ।
अक्षमालासमायुक्तं पादुकाद्वयभूषितम् ॥
काषायवस्त्रसम्युक्तं वचद्भुवं विभावयेत् ॥
– दक्षिणमुख ध्यानम् –
जगद्भूतं भृङ्गवर्णं एकवक्त्रं वराभयम् ।
शक्तिशूलसमायुक्तं करण्डमकुटान्वितम् ।
मयुरेशसमासीनं भावये च विशेषतः ॥
– नैरृतिमुख ध्यानम् –
विश्वभुवं च रक्ताभं एकवक्त्रं त्रिलोचनम् ।
वराभयकरोपेतं खड्गखेटकसम्युतम् ।
मयूरवाहनारूढं भावयेत्सततं मुदा ॥
– पश्चिममुख ध्यानम् –
शुक्लवर्णं ब्रह्मभुवं एकवक्त्रं त्रिलोचनम् ।
वराभयसमायुक्तं घण्टानादसमन्वितम् ।
मयूरेशसमासीनं भावये च विशेषतः ॥
– उत्तरमुख ध्यानम् –
हेमवर्णं चाग्निभुवं त्रिनेत्रं चैकवक्त्रकम् ।
वराभयसमायुक्तं गदाध्वजसमन्वितम् ।
मयूरवाहनारूढं भावयेद्वह्निसम्भवम् ॥
– ईशानमुख ध्यानम् –
बृहद्भुवं च स्फटिकवर्णाभं चैकवक्त्रकम् ।
वराभयसमायुक्तं त्रिनेत्रं यज्ञसूत्रकम् ।
मयूरेशसमासीनं बृहद्भुवं विभावयेत् ॥
ओं नमो भगवते सुब्रह्मण्याय ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.