Mahanyasam – Sankalpam, Prarthana – महान्यासम् – सङ्कल्पं, प्रार्थना


सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम सकल विघ्ननिवृत्ति द्वारा सर्वकार्यसिद्ध्यर्थं मम ज्वरादि सकल व्याधि निवारणार्थं मम अपमृत्यु निवृत्त्यर्थं आयुरारोग्य ऐश्वर्य अभिवृद्ध्यर्थं, धनधान्य समृद्ध्यर्थं, धर्मार्थकाममोक्ष चतुर्विधपुरुषार्थ फलसिद्ध्यर्थं, सकल सन्मङ्गळाऽवाप्त्यर्थं मम सर्वाभीष्टसिद्ध्यर्थं श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वरप्रीत्यर्थं महान्यास पूर्वक एकवार/एकादश रुद्राभिषेचनं करिष्ये ॥

प्रार्थना –
ओं ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् ॥
महागणपतये नमः ॥

प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
धी॒नाम॑वि॒त्र्य॑वतु ॥ (ऋ.६.६१.४)
वाग्देव्यै नमः ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परं ब्रह्मा तस्मै श्रीगुरवे नमः ॥
श्री॒गु॒रु॒भ्यो नम॒: । ह॒रि॒: ओम् ।

ओं नमो भगवते॑ रुद्रा॒य ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed