Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama sakala vighnanivṛtti dvārā sarvakāryasiddhyarthaṃ mama jvarādi sakala vyādhi nivāraṇārthaṃ mama apamṛtyu nivṛttyarthaṃ āyurārogya aiśvarya abhivṛddhyarthaṃ, dhanadhānya samṛddhyarthaṃ, dharmārthakāmamokṣa caturvidhapuruṣārtha phalasiddhyarthaṃ, sakala sanmaṅgal̤ā’vāptyarthaṃ mama sarvābhīṣṭasiddhyarthaṃ śrīparameśvaramuddiśya śrīparameśvaraprītyarthaṃ mahānyāsa pūrvaka ekavāra/ekādaśa rudrābhiṣecanaṃ kariṣye ||
prārthanā –
oṃ ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tigṃ havāmahe
ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱
ā na̍: śṛ̱ṇvannū̱tibhi̍: sīda̱ sāda̍nam ||
mahāgaṇapataye namaḥ ||
pra ṇo̍ de̱vī sara̍svatī̱ vāje̍bhirvā̱jinī̍vatī |
dhī̱nāma̍vi̱trya̍vatu || (ṛ.6.61.4)
vāgdevyai namaḥ ||
gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |
guruḥ sākṣāt paraṃ brahmā tasmai śrīgurave namaḥ ||
śrī̱gu̱ru̱bhyo nama̱: | ha̱ri̱: om |
oṃ namo bhagavate̍ rudrā̱ya |
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.