Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अथात्मानग्ं (शिवात्मानग्ं) श्रीरुद्ररूपं ध्यायेत् ॥
शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकम् ।
गङ्गाधरं दशभुजं सर्पाभरणभूषितम् ॥ [सर्वा]
नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् ।
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥
कमण्डल्वक्षसूत्राभ्यामन्वितं शूलपाणिनम् । [-णां धारिणं]
ज्वलन्तं पिङ्गलजटा शिखामध्योदधारिणम् ॥ [-मुद्योतकारिणम्]
वृषस्कन्धसमारूढं उमादेहार्धधारिणम् ।
अमृतेनाप्लुतं शान्तं दिव्यभोगसमन्वितम् ॥
दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् ।
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥
सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् ।
एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् ॥
(बोधायन-गृह्यसूत्रं-२.१८)
अथातो रुद्रस्नानार्चन विधिं व्याख्यास्यामः ।
आदित एव तीर्थे स्नात्वोदेत्याहतं वासः परिधाय शुचिः प्रयतो ब्रह्मचारी शुक्लवासाः ईशनस्य प्रतिकृतिं कृत्वा तस्य दक्षिणप्रत्यग्देशे तन्मुखः स्थित्वा आत्मनि देवताः स्थापयेत् ।
प्रजनने ब्रह्मा तिष्ठतु ।
पादयोर्विष्णुस्तिष्ठतु ।
हस्तयोर्हरस्तिष्ठतु ।
बाह्वोरिन्द्रस्तिष्ठतु ।
जठरे अग्निस्तिष्ठतु ।
(उदरे पृथिवी तिष्ठतु ।)
हृदये शिवस्तिष्ठतु ।
कण्ठे वसवस्तिष्ठन्तु ।
वक्त्रे सरस्वती तिष्ठतु ।
नासिकयोर्वायुस्तिष्ठतु ।
नयनयोश्चन्द्रादित्यौ तिष्ठेताम् ।
कर्णयोरश्विनौ तिष्ठेताम् ।
ललाटे रुद्रास्तिष्ठन्तु ।
मूर्ध्न्यादित्यास्तिष्ठन्तु ।
शिरसि महादेवस्तिष्ठतु ।
शिखायां वामदेवस्तिष्ठतु ।
पृष्ठे पिनाकी तिष्ठतु ।
पुरतः शूली तिष्ठतु ।
पार्श्वयोः शिवाशंकरौ तिष्ठेताम् ।
सर्वतो वायुस्तिष्ठतु ।
ततो बहिः सर्वतोऽग्निज्वालामालाः परिवृतस्तिष्ठतु ।
सर्वेष्वङ्गेषु सर्वादेवता यथास्थानं तिष्ठन्तु ।
माग्ं रक्षन्तु । (यजमानग्ं रक्षन्तु)
अ॒ग्निर्मे॑ वा॒चि श्रि॒तः ।
वाग्घृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
वा॒युर्मे᳚ प्रा॒णे श्रि॒तः ।
प्रा॒णो हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
सूर्यो॑ मे॒ चक्षु॑षि श्रि॒तः ।
चक्षु॒र्हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः ।
मनो॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
दिशो॑ मे॒ श्रोत्रे᳚ श्रि॒ताः ।
श्रोत्र॒ग्ं॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
आपो॑ मे॒ रेत॑सि श्रि॒ताः ।
रेतो॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता ।
शरी॑र॒ग्ं॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे॒ लोम॑सु श्रि॒ताः ।
लोमा॑नि॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
इन्द्रो॑ मे॒ बले᳚ श्रि॒तः ।
बल॒ग्ं॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः ।
मू॒र्धा हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
ईशा॑नो मे म॒न्यौ श्रि॒तः ।
म॒न्युर्हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः ।
आ॒त्मा हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।
पुन॑र्म आ॒त्मा पुन॒रायु॒रागा᳚त् ।
पुन॑: प्रा॒णः पुन॒राकू॑त॒मागा᳚त् ।
वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः ।
अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॒पाः ॥
(* अग्निर्वायुः सूर्यश्चन्द्रमा दिश आपः पृथिव्योषधिवनस्पतय इन्द्रः पर्जन्य ईशन आत्मा पुनर्मे त्रयोदश *)
एवं यथालिङ्गमङ्गानि संमृज्य ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.