Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शरीरं सुरूपं तथा वा कलत्रं ।
यशश्चारु चित्रं धनं मेरुतुल्यम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ १ ॥
कलत्रं धनं पुत्रपौत्रादि सर्वं ।
गृहं बान्धवाः सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ २ ॥
षडङ्गादिवेदो मुखे शास्त्रविद्या ।
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ ३ ॥
विदेशेषु मान्यः स्वदेशेषु धन्यः ।
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ ४ ॥
क्षमामण्डले भूपभूपालबृन्दैः ।
सदा सेवितं यस्य पादारविन्दम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ ५ ॥
यशो मे गतं दिक्षु दानप्रतापा-
ज्जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ ६ ॥
न भोगे न योगे न वा वाजिराजौ ।
न कान्तामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ ७ ॥
अरण्ये न वा स्वस्य गेहे न कार्ये ।
न देहे मनो वर्तते मे त्वनर्घ्ये ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ।
ततः किं ततः किं ततः किं ततः किम् ॥ ८ ॥
गुरोरष्टकं यः पठेत्पुण्यदेही ।
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वाञ्छितार्थं पदं ब्रह्मसञ्ज्ञं ।
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥
इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.