Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे ॥ १ ॥
पूर्वस्यां भैरवी पातु बाला मां पातु दक्षिणे ।
मालिनी पश्चिमे पातु वासिनी चोत्तरेऽवतु ॥ २ ॥
ऊर्ध्वं पातु महादेवी श्रीबाला त्रिपुरेश्वरी ।
अधस्तात्पातु देवेशी पातालतलवासिनी ॥ ३ ॥
आधारे वाग्भवः पातु कामराजस्तथा हृदि ।
महाविद्या भगवती पातु मां परमेश्वरी ॥ ४ ॥
ऐं लं ललाटे मां पायात् ह्रौं ह्रीं हंसश्च नेत्रयोः ।
नासिका कर्णयोः पातु ह्रीं ह्रौं तु चिबुके तथा ॥ ५ ॥
सौः पातु मे हृदि गले ह्रीं ह्रः नाभिदेशके ।
सौः क्लीं श्रीं गुह्यदेशे तु ऐं ह्रीं पातु च पादयोः ॥ ६ ॥
ह्रीं क्लीं मां सर्वतः पातु सौः पायात् पदसन्धिषु ।
जले स्थले तथा कोशे देवराजगृहे तथा ॥ ७ ॥
क्षें क्षें मां त्वरिता पातु मां चक्री सौः मनोभवा ।
हंसौः पायान्महादेवी परं निष्कलदेवता ॥ ८ ॥
विजया मङ्गला दूती कल्पा मां भगमालिनी ।
ज्वालामालिनी नित्या सर्वदा पातु मां शिवा ॥ ९ ॥
इतीदं कवचं देवि देवानामपि दुर्लभम् ।
तव प्रीत्या समाख्यातं गोपनीयं प्रयत्नतः ॥ १० ॥
इदं रहस्यं परमं गुह्याद्गुह्यतरं प्रिये ।
धन्यं प्रशस्यमायुष्यं भोगमोक्षप्रदं शिवम् ॥ ११ ॥
इति दुःस्वप्ननाशक श्री बाला कवचम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.