Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
उमाङ्गोद्भवं दन्तिवक्त्रं गणेशं
भुजाकङ्कणैः शोभिनं धूम्रकेतुम् ।
गले हारमुक्तावलीशोभितं तं
नमो ज्ञानरूपं गणेशं नमस्ते ॥ १ ॥
गणेशं वदेत्तं स्मरेत् सर्वकार्ये
स्मरन् सन्मुखं ज्ञानदं सर्वसिद्धिम् ।
मनश्चिन्तितं कार्यमेवेषु सिद्ध्ये-
-न्नमो बुद्धिकान्तं गणेशं नमस्ते ॥ २ ॥
महासुन्दरं वक्त्रचिह्नं विराटं
चतुर्धाभुजं चैकदन्तैकवर्णम् ।
इदं देवरूपं गणं सिद्धिनाथं
नमो भालचन्द्रं गणेशं नमस्ते ॥ ३ ॥
ससिन्दूरसत्कुङ्कुमैस्तुल्यवर्णः
स्तुतैर्मोदकैः प्रीयते विघ्नराजः ।
महासङ्कटच्छेदकं धूम्रकेतुं
नमो गौरिपुत्रं गणेशं नमस्ते ॥ ४ ॥
यथा पातकच्छेदकं विष्णुनाम
तथा ध्यायतां शङ्करं पापनाशः ।
यथा पूजिते षण्मुखे शोकनाशो
नमो विघ्ननाशं गणेशं नमस्ते ॥ ५ ॥
सदा सर्वदा ध्यायतामेकदन्तं
सुसिन्दूरकं पूजितं रक्तपुष्पैः ।
सदा चर्चितं चन्दनैः कुङ्कुमाक्तं
नमो ज्ञानरूपं गणेशं नमस्ते ॥ ६ ॥
नमो गौरिकागर्भजापत्य तुभ्यं
नमो ज्ञानरूपिन्नमः सिद्धिकान्त ।
नमो ध्येयपूज्याय हे बुद्धिनाथ
सुरास्त्वां भजन्ते गणेशं नमस्ते ॥ ७ ॥
भुजङ्गप्रयातं पठेद्यस्तु भक्त्या
प्रभाते जपेन्नित्यमेकाग्रचित्तः ।
क्षयं यान्ति विघ्ना दिशः शोभयन्तं
नमो ज्ञानरूपं गणेशं नमस्ते ॥ ८ ॥
इति श्रीढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.