Brahma Kruta Sri Varaha Stuti – श्री वराह स्तुतिः (ब्रह्मादि कृतम्)


जय देव महापोत्रिन् जय भूमिधराच्युत ।
हिरण्याक्षमहारक्षोविदारणविचक्षण ॥ १ ॥

त्वमनादिरनन्तश्च त्वत्तः परतरो न हि ।
त्वमेव सृष्टिकालेऽपि विधिर्भूत्वा चतुर्मुखः ॥ २ ॥

सृजस्येतज्जगत्सर्वं पासि विश्वं समन्ततः ।
कालाग्निरुद्ररूपी च कल्पान्ते सर्वजन्तुषु ॥ ३ ॥

अन्तर्यामी भवन् देव सर्वकर्ता त्वमेव हि ।
निष्कृष्टं ब्रह्मणो रूपं न जानन्ति सुरास्तव ॥ ४ ॥

प्रसीद भगवन् विष्णो भूमिं स्थापय पूर्ववत् ।
सर्वप्राणिनिवासार्थमस्तुवन् विबुधव्रजाः ॥ ५ ॥

इति श्रीस्कन्दपुराणे वेङ्कटाचलमाहात्म्ये देवकृत श्री वराह स्तुतिः ।


इतर  श्री विष्णु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed