stōtranidhi → śrī viṣṇu stōtrāṇi → śrī vaikuṇṭha gadyam yāmunāryasudhāmbhōdhimavagāhya yathāmati | ādāya bhaktiyōgākhyaṁ ratnaṁ sandarśayāmyaham || svādhīna...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivakēśava stutiḥ (yama kr̥tam) dhyānam | mādhavōmādhavāvīśau sarvasiddhivihāyinau | vandē parasparātmānau parasparanutipriyau ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇa stōtram 3 (mahābhāratē) nārāyaṇāya śuddhāya śāśvatāya dhruvāya ca | bhūtabhavyabhavēśāya śivāya...
stōtranidhi → śrī viṣṇu stōtrāṇi → suparṇa stōtram dēvā ūcuḥ | tvaṁ r̥ṣistvaṁ mahābhāgaḥ tvaṁ dēvaḥ patagēśvaraḥ | tvaṁ prabhustapanaḥ sūryaḥ...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha kavacam ādyaṁ raṅgamiti prōktaṁ vimānaṁ raṅga sañjñitam | śrīmuṣṇaṁ vēṅkaṭādriṁ ca sālagrāmaṁ ca...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī anantapadmanābha maṅgala stōtram śriyaḥkāntāya kalyāṇanidhayē nidhayē:'rthinām | śrīśēṣaśāyinē anantapadmanābhāya...
stōtranidhi → daśāvatāra stōtrāṇi → śrī vāmana stōtram 3 (vāmanapurāṇē) lōmaharṣaṇa uvāca | dēvadēvō jagadyōnirayōnirjagadādijaḥ | anādirādirviśvasya varēṇyō...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇāṣṭakam vātsalyādabhayapradānasamayādārtārtinirvāpaṇā- -daudāryādaghaśōṣaṇādagaṇitaśrēyaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrīnivāsa vidyā mantrāḥ (dhanyavādaḥ - śrī naṇḍūri śrīnivāsaḥ) (sūcanā - pratidina ślokapaṭhanānantaraṃ śrī...
stōtranidhi → śrī viṣṇu stōtrāṇi → ṣōḍaśāyudha stōtram svasaṅkalpakalākalpairāyudhairāyudhēśvaraḥ | juṣṭaḥ ṣōḍaśabhirdivyairjuṣatāṁ vaḥ paraḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī garuḍa dvādaśanāma stōtram suparṇaṁ vainatēyaṁ ca nāgāriṁ nāgabhīṣaṇam | jitāntakaṁ viṣāriṁ ca ajitaṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī ādiśēṣa stavam śrīmadviṣṇupadāmbhōja pīṭhāyuta phaṇātalam | śēṣatvaika svarūpaṁ taṁ ādiśēṣamupāsmahē || 1...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī garuḍāṣṭōttaraśatanāma stōtram śrīdēvyuvāca | dēvadēva mahādēva sarvajña karuṇānidhē | śrōtumicchāmi tārkṣyasya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇōrdivyasthala stōtram arjuna uvāca | bhagavansarvabhūtātman sarvabhūtēṣu vai bhavān | paramātmasvarūpēṇa sthitaṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śāligrāma stōtram asya śrīśāligrāmastōtramantrasya śrībhagavān r̥ṣiḥ śrīnārāyaṇō dēvatā anuṣṭup chandaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → apāmārjana stōtram śrīdālbhya uvāca | bhagavanprāṇinaḥ sarvē viṣarōgādyupadravaiḥ | duṣṭagrahābhighātaiśca...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stutiḥ (brahmādi kr̥tam) jaya dēva mahāpōtrin jaya bhūmidharācyuta | hiraṇyākṣamahārakṣōvidāraṇavicakṣaṇa || 1...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī garuḍa kavacam asya śrī garuḍa kavaca stōtramantrasya nārada r̥ṣiḥ vainatēyō dēvatā anuṣṭupchandaḥ mama garuḍa...
stōtranidhi → śrī viṣṇu stōtrāṇi → amr̥tasañjīvana dhanvantari stōtram athāparamahaṁ vakṣyē:'mr̥tasañjīvanaṁ stavam | yasyānuṣṭhānamātrēṇa...
stōtranidhi → śrī viṣṇu stōtrāṇi → dhruva kr̥ta bhagavat stuti dhruva uvāca | yō:'ntaḥ praviśya mama vācamimāṁ prasuptāṁ sañjīvayatyakhilaśaktidharaḥ svadhāmnā |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → tiruppāvai nīḷā tuṁga stanagiritaṭī suptamudbōdhya kr̥ṣṇaṁ pārārthyaṁ svaṁ śrutiśataśiraḥ siddhamadhyāpayaṁtī |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ ēkōnaviṁśadaśakam nārāyaṇīyaṁ ēkōnaviṁśadaśakam (19) - pracētr̥ṇāṁ caritam pr̥thōstu naptā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ aṣṭādaśadaśakam nārāyaṇīyaṁ aṣṭādaśadaśakam (18) - pr̥thucaritam jātasya dhruvakula ēva tuṅgakīrtē- raṅgasya...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ saptadaśadaśakam nārāyaṇīyaṁ saptadaśadaśakam (17) - dhruvacaritam uttānapādanr̥patērmanunandanasya jāyā babhūva...