ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
punaḥ saṅkalpam - pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubha tithau, mama śarīre vartamāna vartiṣyamāna vāta pitta kaphodbhava nānā kāraṇa janita jvara kṣaya...
navagraha - viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt | 1| sūryaḥ - prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryāṣṭōttaraśatanāma stōtram 2 sūryō:'ryamā bhagastvaṣṭā pūṣārkaḥ savitā raviḥ | gabhastimānajaḥ kālō...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya stōtram 2 (bhaviṣyapurāṇē) navagrahāṇāṁ sarvēṣāṁ sūryādīnāṁ pr̥thak pr̥thak | pīḍā ca dussahā rājan...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryāṣṭōttaraśatanāmāvalī 2 ōṁ sūryāya namaḥ | ōṁ aryamṇē namaḥ | ōṁ bhagāya namaḥ | ōṁ tvaṣṭrē namaḥ |...
stōtranidhi → navagraha stōtrāṇi → navagraha bīja mantrāḥ - saṅkhyā pāṭhaḥ - ravēḥ saptasahasrāṇi candrasyaikādaśa smr̥tāḥ | bhaumē daśasahasrāṇi budhē...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana stōtram (sūrya kr̥tam) sudarśana mahājvāla prasīda jagataḥ patē | tējōrāśē prasīda tvaṁ kōṭisūryāmitaprabha...
stōtranidhi → vēda sūktāni → mahāsauram (1-50-1) udu̱ tyaṃ jā̱tave̍dasaṃ de̱vaṃ va̍hanti ke̱tava̍: | dṛ̱śe viśvā̍ya̱ sūrya̍m || 1 apa̱ tye tā̱yavo̍ yathā̱...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya stutiḥ namaḥ sūryasvarūpāya prakāśātmasvarūpiṇē | bhāskarāya namastubhyaṁ tathā dinakr̥tē namaḥ || 6 ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya stavam brahmōvāca | namasyē yanmayaṁ sarvamētatsarvamayaśca yaḥ | viśvamūrtiḥ paraṁ-jyōtiryattaddhyāyanti yōginaḥ ||...
stōtranidhi → śrī sūrya stōtrāṇi → sāmbapañcāśikā puṣṇan dēvānamr̥tavisarairindumāsrāvya samyag bhābhiḥ svābhī rasayati rasaṁ yaḥ paraṁ nityamēva |...
stōtranidhi → śrī sūrya stōtrāṇi → sūrya sūktam (ṛ|10|037) namo̍ mi̱trasya̱ varu̍ṇasya̱ cakṣa̍se ma̱ho de̱vāya̱ tadṛ̱taṃ sa̍paryata | dū̱re̱dṛśe̍...
stōtranidhi → śrī sūrya stōtrāṇi → śrī bhāskara stutiḥ (yudhiṣṭhira kr̥tam) tvaṁ bhānō jagataścakṣustvamātmā sarvadēhinām | tvaṁ yōniḥ sarvabhūtānāṁ...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya sahasranāmāvalī ōṁ viśvavidē namaḥ | ōṁ viśvajitē namaḥ | ōṁ viśvakartrē namaḥ | ōṁ viśvātmanē namaḥ |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya sahasranāma stōtram śatānīka uvāca | nāmnāṁ sahasraṁ savituḥ śrōtumicchāmi hē dvija | yēna tē darśanaṁ yātaḥ...
stōtranidhi → śrī sūrya stōtrāṇi → śrī ravi saptati rahasyanāma stōtram haṁsō bhānuḥ sahasrāṁśustapanastāpanō raviḥ | vikartanō vivasvāṁśca viśvakarmā...
stōtranidhi → śrī sūrya stōtrāṇi → cākṣuṣōpaniṣat athātaścākṣuṣīṁ paṭhita siddhavidyāṁ cakṣūrōgaharāṁ vyākhyāsyāmaḥ | yaccakṣūrōgāḥ sarvatō...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya pañjara stōtram udayagirimupētaṁ bhāskaraṁ padmahastaṁ sakalabhuvananētraṁ nūtnaratnōpamēyam | timirakarimr̥gēndraṁ...
stōtranidhi → śrī sūrya stōtrāṇi → sūryagrahaṇa śānti ślokāḥ śānti ślokāḥ - indro:'nalo daṇḍadharaśca rakṣaḥ prācetaso vāyu kubera śarvāḥ | majjanma...
stōtranidhi → śrī sūrya stōtrāṇi → śrī bhāskara stōtram (atha paurāṇikaiḥ ślōkai rāṣṭrai dvādaśābhiḥ śubhaiḥ | praṇamēddaṇḍavadbhānuṁ...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryacandrakalā stōtram divānātha niśānāthau tau cchāyārōhiṇipriyau | kaśyapā:'trisamudbhūtau sūryacandrau gatirmama || 1 ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya kavacam asya śrī ādityakavacastōtramahāmantrasya agastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ ādityō dēvatā śrīṁ...
stōtranidhi → śrī sūrya stōtrāṇi → āditya stōtram vistārāyāmamānaṁ daśabhirupagatō yōjanānāṁ sahasrai- -ścakrē pañcāranābhitritayavati lasannēmiṣaṭkē...