stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī ṣaṇmukha pañcaratna stutiḥ sphuradvidyudvallīvalayitamagōtsaṅgavasatiṁ bhavāppittapluṣṭānamitakaruṇājīvanavaśāt |...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī ṣaṇmukha bhujaṅga stutiḥ hriyā lakṣmyā vallyā surapr̥tanayā:':'liṅgitatanuḥ mayūrārūḍhō:'yaṁ...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī kumāra stutiḥ (vipra kr̥tam) vipra uvāca | śr̥ṇu svāminvacō mē:'dya kaṣṭaṁ mē vinivāraya |...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī kumāra stutiḥ (dēva kr̥tam) dēvā ūcuḥ | namaḥ kalyāṇarūpāya namastē viśvamaṅgala | viśvabandhō namastē:'stu...
stōtranidhi → śrī guru stōtrāṇi → śrī śaṅkarabhagavatpādācārya stutiḥ mudā karēṇa pustakaṁ dadhānamīśarūpiṇaṁ tathā:'parēṇa mudrikāṁ namattamōvināśinīm |...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāmacandra stutiḥ namāmi bhaktavatsalaṁ kr̥pālu śīlakōmalaṁ bhajāmi tē padāmbujaṁ hyakāmināṁ svadhāmadam |...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī śrīnivāsa stutiḥ (tōṇḍamāna kr̥tam) rājōvāca | darśanāttava gōvinda nādhikaṁ vartatē harē | tvāṁ vadanti...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu stutiḥ (vipra kr̥tam) namastē dēvadēvēśa namastē bhaktavatsala | namastē karuṇārāśē namastē nandavikrama || 1 || ...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya stutiḥ namaḥ sūryasvarūpāya prakāśātmasvarūpiṇē | bhāskarāya namastubhyaṁ tathā dinakr̥tē namaḥ || 6 ||...
śrīkr̥ṣṇa uvāca | mattasindhuramastakōpari nr̥tyamānapadāmbujaṁ bhaktacintitasiddhidānavicakṣaṇaṁ kamalēkṣaṇam | bhuktimuktiphalapradaṁ bhavapadmajācyutapūjitaṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → bhagavat stutiḥ (bhīṣma kr̥tam) bhīṣma uvāca | iti matirupakalpitā vitr̥ṣṇā bhagavati sātvatapuṅgavē vibhūmni |...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stutiḥ 3 (padmapurāṇē) dēvā ūcuḥ | namō yajñavarāhāya namastē śatabāhavē | namastē dēvadēvāya namastē...
stōtranidhi → vividha stōtrāṇi → tuṅgabhadrā stutiḥ śrīvibhāṇḍaka uvāca | varāhadēhasambhūtē girijē pāpabhañjini | darśanānmuktidē dēvi mahāpātakināmapi || 1 ||...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī śrīnivāsa stutiḥ (skāndapurāṇē) namō dēvādhidēvāya vēṅkaṭēśāya śārṅgiṇē | nārāyaṇādrivāsāya...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivakēśava stutiḥ (yama kr̥tam) dhyānam | mādhavōmādhavāvīśau sarvasiddhivihāyinau | vandē parasparātmānau parasparanutipriyau ||...
stōtranidhi → śrī hanumān stōtrāṇi → vāyu stutiḥ atha nakhastutiḥ | pāntvasmān puruhūtavairibalavanmātaṅgamādyadghaṭā- -kumbhōccādrivipāṭanādhikapaṭu pratyēka...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī padmāvatī navaratnamālikā stutiḥ śrīmān yasyāḥ priyassan sakalamapi jagajjaṅgamasthāvarādyaṁ svarbhūpātālabhēdaṁ...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī vēṅkaṭēśvara navaratnamālikā stutiḥ śrīmānambhōdhikanyāviharaṇabhavanībhūtavakṣaḥpradēśaḥ...
stōtranidhi → śrī sūrya stōtrāṇi → śrī bhāskara stutiḥ (yudhiṣṭhira kr̥tam) tvaṁ bhānō jagataścakṣustvamātmā sarvadēhinām | tvaṁ yōniḥ sarvabhūtānāṁ...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā candrakalā stutiḥ vēdhōharīśvarastutyāṁ vihartrīṁ vindhyabhūdharē | haraprāṇēśvarīṁ vandē hantrīṁ...
stōtranidhi → śrī guru stōtrāṇi → śrī vēdavyāsa stutiḥ vyāsaṁ vasiṣṭhanaptāraṁ śaktēḥ pautramakalmaṣam | parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 1...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stutiḥ (akrūra kr̥tam) akrūra uvāca | natō:'smyahaṁ tvākhilahētuhētuṁ nārāyaṇaṁ pūruṣamādyamavyayam |...
stōtranidhi → dēvī stōtrāṇi → gōdā stutiḥ śrīviṣṇucittakulanandanakalpavallīṁ śrīraṅgarājaharicandanayōgadr̥śyām | sākṣātkṣamāṁ karuṇayā...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stutiḥ (brahmādi kr̥tam) jaya dēva mahāpōtrin jaya bhūmidharācyuta | hiraṇyākṣamahārakṣōvidāraṇavicakṣaṇa || 1...