Sri Varaha Stuti (Padma Puranam) – śrī varāha stutiḥ 3 (padmapurāṇē)


dēvā ūcuḥ |
namō yajñavarāhāya namastē śatabāhavē |
namastē dēvadēvāya namastē viśvarūpiṇē || 1 ||

namaḥ sthitisvarūpāya sarvayajñasvarūpiṇē |
kalākāṣṭhānimēṣāya namastē kālarūpiṇē || 2 ||

bhūtātmanē namastubhyaṁ r̥gvēdavapuṣē tathā |
surātmanē namastubhyaṁ sāmavēdāya tē namaḥ || 3 ||

ōṅkārāya namastubhyaṁ yajurvēdasvarūpiṇē |
r̥caḥsvarūpiṇē caiva caturvēdamayāya ca || 4 ||

namastē vēdavēdāṅga sāṅgōpāṅgāya tē namaḥ |
gōvindāya namastubhyamanādinidhanāya ca || 5 ||

namastē vēdaviduṣē viśiṣṭaikasvarūpiṇē |
śrībhūlīlādhipatayē jagatpitrē namō namaḥ || 6 ||

iti śrīpadmapurāṇē uttarakhaṇḍē dēvakr̥ta varāhastutiḥ |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed