Sri Kumara Stuti (Deva Krutam) – śrī kumāra stutiḥ (dēva kr̥tam)


dēvā ūcuḥ |
namaḥ kalyāṇarūpāya namastē viśvamaṅgala |
viśvabandhō namastē:’stu namastē viśvabhāvana || 2 ||

namō:’stu tē dānavavaryahantrē
bāṇāsuraprāṇaharāya dēva |
pralambanāśāya pavitrarūpiṇē
namō namaḥ śaṅkaratāta tubhyam || 3 ||

tvamēva kartā jagatāṁ ca bhartā
tvamēva hartā śucija prasīda |
prapañcabhūtastava lōkabimbaḥ
prasīda śambhvātmaja dīnabandhō || 4 ||

dēvarakṣākara svāmin rakṣa naḥ sarvadā prabhō |
dēvaprāṇāvanakara prasīda karuṇākara || 5 ||

hatvā tē tārakaṁ daityaṁ parivārayutaṁ vibhō |
mōcitāḥ sakalā dēvā vipadbhyaḥ paramēśvara || 6 ||

iti śrīśivamahāpurāṇē rudrasaṁhitāyāṁ kumārakhaṇḍē dvādaśō:’dhyāyē tārakavadhānantaraṁ dēvaiḥ kr̥ta kumāra stutiḥ |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed