Sri Skanda Stavam – śrī skanda stavam


vāmadēva uvāca |
ōṁ namaḥ praṇavārthāya praṇavārthavidhāyinē |
praṇavākṣarabījāya praṇavāya namō namaḥ || 1 ||

vēdāntārthasvarūpāya vēdāntārthavidhāyinē |
vēdāntārthavidē nityaṁ viditāya namō namaḥ || 2 ||

namō guhāya bhūtānāṁ guhāsu nihitāya ca |
guhyāya guhyarūpāya guhyāgamavidē namaḥ || 3 ||

aṇōraṇīyasē tubhyaṁ mahatō:’pi mahīyasē |
namaḥ parāvarajñāya paramātmasvarūpiṇē || 4 ||

skandāya skandarūpāya mihirāruṇatējasē |
namō mandāramālōdyanmukuṭādibhr̥tē sadā || 5 ||

śivaśiṣyāya putrāya śivasya śivadāyinē |
śivapriyāya śivayōrānandanidhayē nama || 6 ||

gāṅgēyāya namastubhyaṁ kārtikēyāya dhīmatē |
umāputrāya mahatē śarakānanaśāyinē || 7 ||

ṣaḍakṣaraśarīrāya ṣaḍvidhārthavidhāyinē |
ṣaḍadhvātītarūpāya ṣaṇmukhāya namō namaḥ || 8 ||

dvādaśāyatanētrāya dvādaśōdyatabāhavē |
dvādaśāyudhadhārāya dvādaśātmannamō:’stu tē || 9 ||

caturbhujāya śāntāya śaktikukkuṭadhāriṇē |
varadāya vihastāya namō:’suravidāriṇē || 10 ||

gajāvallīkucāliptakuṅkumāṅkitavakṣasē |
namō gajānanānandamahimānanditātmanē || 11 ||

brahmādidēvamunikinnaragīyamāna-
-gāthāviśēṣaśucicintitakīrtidhāmnē |
br̥ndārakāmalakirīṭavibhūṣaṇasra-
-kpūjyābhirāmapadapaṅkaja tē namō:’stu || 12 ||

iti skandastavaṁ divyaṁ vāmadēvēna bhāṣitam |
yaḥ paṭhēcchr̥ṇuyādvāpi sa yāti paramāṁ gatim || 13 ||

mahāprajñākaraṁ hyētacchivabhaktivivardhanam |
āyurārōgyadhanakr̥tsarvakāmapradaṁ sadā || 14 ||

iti śrīśivamahāpurāṇē kailāsasaṁhitāyāṁ ēkādaśō:’dhyāyē vāmadēvakr̥ta skandastavam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed