Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
giritanayāsuta gāṅgapayōdita gandhasuvāsita bālatanō
guṇagaṇabhūṣaṇa kōmalabhāṣaṇa krauñcavidāraṇa kundatanō |
gajamukhasōdara durjayadānavasaṅghavināśaka divyatanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 1 ||
pratigirisaṁsthita bhaktahr̥disthita putradhanaprada ramyatanō
bhavabhayamōcaka bhāgyavidhāyaka bhūsutavāra supūjyatanō |
bahubhujaśōbhita bandhavimōcaka bōdhaphalaprada bōdhatanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 2 ||
śamadhanamānita maunihr̥dālaya mōkṣakr̥dālaya mugdhatanō
śatamakhapālaka śaṅkaratōṣaka śaṅkhasuvādaka śaktitanō |
daśaśatamanmatha sannibhasundara kuṇḍalamaṇḍita karṇavibhō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 3 ||
guha taruṇāruṇacēlapariṣkr̥ta tārakamāraka māratanō
jalanidhitīrasuśōbhivarālaya śaṅkarasannuta dēvagurō |
vihitamahādhvarasāmanimantrita saumyahr̥dantara sōmatanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 4 ||
lavalikayā saha kēlikalāpara dēvasutārpita mālyatanō
gurupadasaṁsthita śaṅkaradarśita tattvamayapraṇavārthavibhō |
vidhiharipūjita brahmasutārpita bhāgyasupūraka yōgitanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 5 ||
kalijanapālana kañjasulōcana kukkuṭakētana kēlitanō
kr̥tabalipālana barhiṇavāhana phālavilōcanaśambhutanō |
śaravaṇasambhava śatrunibarhaṇa candrasamānana śarmatanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 6 ||
sukhadamanantapadānvita rāmasudīkṣita satkavipadyamidaṁ
śaravaṇa sambhava tōṣadamiṣṭadamaṣṭasusiddhidamārtiharam |
paṭhati śr̥ṇōti ca bhaktiyutō yadi bhāgyasamr̥ddhimathō labhatē
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 7 ||
iti śrīanantarāmadīkṣita kr̥taṁ ṣaṇmukha ṣaṭkam ||
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.