Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
athātaḥ sampravakṣyāmi mūlamantrastavaṁ śivam |
japatāṁ śr̥ṇvatāṁ nr̥̄ṇāṁ bhuktimuktipradāyakam || 1 ||
sarvaśatrukṣayakaraṁ sarvarōganivāraṇam |
aṣṭaiśvaryapradaṁ nityaṁ sarvalōkaikapāvanam || 2 ||
śarāraṇyōdbhavaṁ skandaṁ śaraṇāgatapālakam |
śaraṇaṁ tvāṁ prapannasya dēhi mē vipulāṁ śriyam || 3 ||
rājarājasakhōdbhūtaṁ rājīvāyatalōcanam |
ratīśakōṭisaundaryaṁ dēhi mē vipulāṁ śriyam || 4 ||
valāripramukhairvandya vallīndrāṇīsutāpatē |
varadāśritalōkānāṁ dēhi mē vipulāṁ śriyam || 5 ||
nāradādimahāyōgisiddhagandharvasēvitam |
navavīraiḥ pūjitāṅghrē dēhi mē vipulāṁ śriyam || 6 ||
bhagavan pārvatīsūnō svāmin bhaktārtibhañjana |
bhavatpādābjayōrbhaktiṁ dēhi mē vipulāṁ śriyam || 7 ||
vasu dhānyaṁ yaśaḥ kīrtiṁ avicchēdaṁ ca santatēḥ |
śatrunāśanamadyāśu dēhi mē vipulāṁ śriyam || 8 ||
idaṁ ṣaḍakṣaraṁ stōtraṁ subrahmaṇyasya santatam |
yaḥ paṭhēttasya siddhyanti sampadaścintitādhikāḥ || 9 ||
hr̥dabjē bhaktitō nityaṁ subrahmaṇyaṁ smaran budhaḥ |
yō japēt prātarutthāya sarvānkāmānavāpnuyāt || 10 ||
iti kumāratantrārgataṁ śrīsubrahmaṇya mūlamantra stavaḥ |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.