Sri Kumara Stuti – śrī kumāra stutiḥ (vipra kr̥tam)


vipra uvāca |
śr̥ṇu svāminvacō mē:’dya kaṣṭaṁ mē vinivāraya |
sarvabrahmāṇḍanāthastvamatastē śaraṇaṁ gataḥ || 1 ||

ajamēdhādhvaraṁ kartumārambhaṁ kr̥tavānaham |
sō:’jō gatō gr̥hānmē hi trōṭayitvā svabandhanam || 2 ||

na jānē sa gataḥ kutrā:’nvēṣaṇaṁ tatkr̥taṁ bahu |
na prāptō:’tassa balavān bhaṅgō bhavati mē kratōḥ || 3 ||

tvayi nāthē sati vibhō yajñabhaṅgaḥ kathaṁ bhavēt |
vicāryaivā:’khilēśāna kāma pūrṇaṁ kuruṣva mē || 4 ||

tvāṁ vihāya śaraṇyaṁ kaṁ yāyāṁ śivasuta prabhō |
sarvabrahmāṇḍanāthaṁ hi sarvāmarasusēvitam || 5 ||

dīnabandhurdayāsindhuḥ susēvyā bhaktavatsalaḥ |
haribrahmādidēvaiśca sustutaḥ paramēśvaraḥ || 6 ||

pārvatīnandanaḥ skandaḥ paramēkaḥ parantapaḥ |
paramātmātmadaḥ svāmī satāṁ ca śaraṇārthinām || 7 ||

dīnānātha mahēśa śaṅkarasuta trailōkyanātha prabhō
māyādhīśa samāgatō:’smi śaraṇaṁ māṁ pāhi viprapriya |
tvaṁ sarvaprabhupriyaḥ khilavidabrahmādidēvaistuta-
-stvaṁ māyākr̥tirātmabhaktasukhadō rakṣāparō māyikaḥ || 8 ||

bhaktaprāṇaguṇākarastriguṇatō bhinnō:’si śambhupriyaḥ
śambhuḥ śambhusutaḥ prasannasukhadaḥ saccitsvarūpō mahān |
sarvajñastripuraghnaśaṅkarasutaḥ satprēmavaśyaḥ sadā
ṣaḍvaktraḥ priyasādhurānatapriyaḥ sarvēśvaraḥ śaṅkaraḥ |
sādhudrōhakaraghna śaṅkaragurō brahmāṇḍanāthō prabhuḥ
sarvēṣāmamarādisēvitapadō māṁ pāhi sēvāpriya || 9 ||

vairibhayaṅkara śaṅkara janaśaraṇasya
vandē tava padapadmaṁ sukhakaraṇasya |
vijñaptiṁ mama karṇē skanda nidhēhi
nijabhaktiṁ janacētasi sadā vidhēhi || 10 ||

karōti kiṁ tasya balī vipakṣō
-dakṣō:’pi pakṣōbhayāpārśvaguptaḥ |
kintakṣakōpyāmiṣabhakṣakō vā
tvaṁ rakṣakō yasya sadakṣamānaḥ || 11 ||

vibudhagururapi tvāṁ stōtumīśō na hi syā-
-tkathaya kathamahaṁ syāṁ mandabuddhirvarārcyaḥ |
śuciraśuciranāryō yādr̥śastādr̥śō vā
padakamala parāgaṁ skanda tē prārthayāmi || 12 ||

hē sarvēśvara bhaktavatsala kr̥pāsindhō tvadīyō:’smyahaṁ
bhr̥tyaḥ svasya na sēvakasya gaṇapasyāgaḥ śataṁ satprabhō |
bhaktiṁ kvāpi kr̥tāṁ manāgapi vibhō jānāsi bhr̥tyārtihā
tvattō nāstyaparō:’vitā na bhagavan mattō naraḥ pāmaraḥ || 13 ||

kalyāṇakartā kalikalmaṣaghnaḥ
kubērabandhuḥ karuṇārdracittaḥ |
triṣaṭkanētrō rasavaktraśōbhī
yajñaṁ prapūrṇaṁ kuru mē guha tvam || 14 ||

rakṣakastvaṁ trilōkasya śaraṇāgatavatsalaḥ |
yajñakartā yajñabhartā harasē vighnakāriṇām || 15 ||

vighnavāraṇa sādhūnāṁ sargakāraṇa sarvataḥ |
pūrṇaṁ kuru mamēśāna sutayajña namō:’stu tē || 16 ||

sarvatrātā skanda hi tvaṁ sarvajñātā tvamēva hi |
sarvēśvarastvamīśānō nivēśasakalā:’vanaḥ || 17 ||

saṅgītajñastvamēvāsi vēdavijñaḥ paraḥ prabhuḥ |
sarvasthātā vidhātā tvaṁ dēvadēvaḥ satāṁ gatiḥ || 18 ||

bhavānīnandanaḥ śambhutanayō vayunaḥ svarāṭ |
dhyātā dhyēyaḥ pitr̥̄ṇāṁ hi pitā yōniḥ sadātmanām || 19 ||

iti śrīśivamahāpurāṇē rudrasaṁhitāyāṁ kumārakhaṇḍē ṣaṣṭhō:’dhyāyē śrīkumārastutiḥ |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed