Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mayūrācalāgrē sadāraṁ vasantaṁ
mudāraṁ dadānaṁ natēbhyō varāṁśca |
dadhānaṁ karāmbhōjamadhyē ca śaktiṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 1 ||
girīśāsyavārāśipūrṇēndubimbaṁ
kuraṅgāṅkadhikkārivaktrāravindam |
surēndrātmajācittapāthōjabhānuṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 2 ||
natānāṁ hi rājñāṁ guṇānāṁ ca ṣaṇṇāṁ
kr̥pābhāratō yō drutaṁ bōdhanāya |
ṣaḍāsyāmbujātānyagr̥hṇātparaṁ taṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 3 ||
purā tārakaṁ yō vijityājimadhyē
surānduḥkhamuktāṁścakārāśu mōdāt |
tamānandakandaṁ kr̥pāvārirāśiṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 4 ||
śarāṇāṁ vanē jātamēnaṁ hi bālaṁ
yataḥ kr̥ttikāḥ pāyayanti sma dugdham |
tataḥ kārtikēyaṁ vadantīha yaṁ taṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 5 ||
harantaṁ ca bāḍhaṁ tamō hārdagāḍhaṁ
gavānādyayā cātimōdēna līḍham |
surēndrasya putryā ca gāḍhōpagūḍhaṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 6 ||
iyaṁ ṣaṭpadī yasya vaktrāravindē
vihāraṁ karōtyādarānnityamēva |
ṣaḍāsyaḥ kr̥pātaḥ samastāśca vidyā
vitīryāśu tasmai svabhaktiṁ dadāti || 7 ||
iti śrīśr̥ṅgērijagadguru śrīsaccidānanda śivābhinavanr̥siṁhabhāratī svāmibhiḥ viracitaṁ śrī ṣaṇmukha ṣaṭpadī stavaḥ |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.