Sri Shanmukha Shatpadi Stava – śrī ṣaṇmukha ṣaṭpadī stavaḥ


mayūrācalāgrē sadāraṁ vasantaṁ
mudāraṁ dadānaṁ natēbhyō varāṁśca |
dadhānaṁ karāmbhōjamadhyē ca śaktiṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 1 ||

girīśāsyavārāśipūrṇēndubimbaṁ
kuraṅgāṅkadhikkārivaktrāravindam |
surēndrātmajācittapāthōjabhānuṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 2 ||

natānāṁ hi rājñāṁ guṇānāṁ ca ṣaṇṇāṁ
kr̥pābhāratō yō drutaṁ bōdhanāya |
ṣaḍāsyāmbujātānyagr̥hṇātparaṁ taṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 3 ||

purā tārakaṁ yō vijityājimadhyē
surānduḥkhamuktāṁścakārāśu mōdāt |
tamānandakandaṁ kr̥pāvārirāśiṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 4 ||

śarāṇāṁ vanē jātamēnaṁ hi bālaṁ
yataḥ kr̥ttikāḥ pāyayanti sma dugdham |
tataḥ kārtikēyaṁ vadantīha yaṁ taṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 5 ||

harantaṁ ca bāḍhaṁ tamō hārdagāḍhaṁ
gavānādyayā cātimōdēna līḍham |
surēndrasya putryā ca gāḍhōpagūḍhaṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 6 ||

iyaṁ ṣaṭpadī yasya vaktrāravindē
vihāraṁ karōtyādarānnityamēva |
ṣaḍāsyaḥ kr̥pātaḥ samastāśca vidyā
vitīryāśu tasmai svabhaktiṁ dadāti || 7 ||

iti śrīśr̥ṅgērijagadguru śrīsaccidānanda śivābhinavanr̥siṁhabhāratī svāmibhiḥ viracitaṁ śrī ṣaṇmukha ṣaṭpadī stavaḥ |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed