Sri Shanmukha Bhujanga Stuti – śrī ṣaṇmukha bhujaṅga stutiḥ


hriyā lakṣmyā vallyā surapr̥tanayā:’:’liṅgitatanuḥ
mayūrārūḍhō:’yaṁ śivavadanapaṅkēruharaviḥ |
ṣaḍāsyō bhaktānāmacalahr̥divāsaṁ pratanavai
itīmaṁ buddhiṁ drāgacalanilayaḥ sañjanayati || 1 ||

smitanyakkr̥tēnduprabhākundapuṣpaṁ
sitābhrāgarupraṣṭhagandhānuliptam |
śritāśēṣalōkēṣṭadānāmaradruṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 2 ||

śarīrēndriyādāvahambhāvajātān
ṣaḍūrmīrvikārāṁśca śatrūnnihantum |
natānāṁ dadhē yastamāsyābjaṣaṭkaṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 3 ||

aparṇākhyavallīsamāślēṣayōgāt
purā sthāṇutō yō:’janiṣṭāmarārtham |
viśākhaṁ nagē vallikā:’:’liṅgitaṁ taṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 4 ||

gukārēṇa vācyaṁ tamō bāhyamantaḥ
svadēhābhayā jñānadānēna hanti |
ya ēnaṁ guhaṁ vēdaśīrṣaikamēyaṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 5 ||

yataḥ karmamārgō bhuvi khyāpitastaṁ
svanr̥tyē nimittasya hētuṁ viditvā |
vahatyādarānmēghanādānulāsī
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 6 ||

kr̥pāvārirāśirnr̥ṇāmāstikatvaṁ
dr̥ḍhaṁ kartumadyāpi yaḥ kukkuṭādīn |
bhr̥śaṁ pācitān jīvayanrājatē taṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 7 ||

bhujaṅgaprayātēna vr̥ttēna kluptāṁ
stutiṁ ṣaṇmukhasyādarādyē paṭhanti |
suputrāyurārōgyasampadviśiṣṭān
karōtyēva tān ṣaṇmukhaḥ sadvidagryān || 8 ||

iti śrīśr̥ṅgēri śāradāpīṭha jagadguru śrīcandraśēkharabhāratī svāmibhiḥ viracitaṁ śrīṣaṇmukha bhujaṅga stutiḥ |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed