stōtranidhi → śrī bālā stōtrāṇi → śrī bālā mantrasiddhi stavaḥ brāhmīrūpadharē dēvi brahmātmā brahmapālikā | vidyāmantrādikaṁ sarvaṁ siddhiṁ dēhi parēśvari || 1...
stōtranidhi → śrī bālā stōtrāṇi → śrī bālā pañcacāmara stavaḥ girīndrarājabālikāṁ dinēśatulyarūpikām | pravālajāpyamālikāṁ bhajāmi daityamardikām || 1 ||...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī vārāhī dēvi stavam śrī vārāhī dēvi stavaṁ dhyānam - aiṅkāradvayamadhyasaṁsthita lasadbhūbījavarṇātmikāṁ...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī varāhamukhī stavaḥ kuvalayanibhā kauśēyārdhōrukā mukuṭōjjvalā halamusalinī sadbhaktēbhyō varābhayadāyinī | kapilanayanā...
ōṁkārapañjaraśukīṁ upaniṣadudyānakēlikalakaṇṭhīm | āgamavipinamayūrīṁ āryāmantarvibhāvayē gaurīm || 1 || dayamānadīrghanayanāṁ dēśikarūpēṇa darśitābhyudayām...
stōtranidhi → śrī naṭarāja stōtrāṇi → śrī naṭēśa stavaḥ hrīmatyā śivayā virāṇmayamajaṁ hr̥tpaṅkajasthaṁ sadā hrīṇānā śivakīrtanē hitakaraṁ hēlāhr̥dā...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī vēdapāda stavaḥ vēdapādastavaṁ vakṣyē dēvyāḥ priyacikīrṣayā | yathāmati matiṁ dēvastannō dantiḥ...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī ṣaṇmukha ṣaṭpadī stavaḥ mayūrācalāgrē sadāraṁ vasantaṁ mudāraṁ dadānaṁ natēbhyō varāṁśca | dadhānaṁ...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī skanda stavam vāmadēva uvāca | ōṁ namaḥ praṇavārthāya praṇavārthavidhāyinē | praṇavākṣarabījāya praṇavāya namō...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī subrahmaṇya mūlamantra stavaḥ athātaḥ sampravakṣyāmi mūlamantrastavaṁ śivam | japatāṁ śr̥ṇvatāṁ nr̥̄ṇāṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → stōtrāṇi prathamō bālavighnēśō dvitīyastaruṇō bhavēt | tr̥tīyō bhaktavighnēśaścaturthō vīravighnapaḥ || 1 || pañcamaḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī vināyaka stavarājaḥ bījāpūragadēkṣukārmukarujā cakrābjapāśōtpala-...
stōtranidhi → śrī gaṇēśa stōtrāṇi → vakratuṇḍa gaṇēśa stavarājaḥ asya gāyatrī mantraḥ | ōṁ tatpuruṣāya vidmahē vakratuṇḍāya dhīmahi | tannō dantiḥ...
stōtranidhi → daśamahāvidyā stōtrāṇi → pracaṇḍa caṇḍikā stavarājaḥ (śrī chinnamastā stōtram) ānandayitri paramēśvari vēdagarbhē mātaḥ...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stavarāja stōtram asya śrīrāmacandra stavarājastōtramantrasya sanatkumārar̥ṣiḥ | śrīrāmō dēvatā | anuṣṭup chandaḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu stavanam mārkaṇḍēya uvāca | naraṁ nr̥siṁhaṁ naranāthamacyutaṁ pralambabāhuṁ kamalāyatēkṣaṇam |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya stavam brahmōvāca | namasyē yanmayaṁ sarvamētatsarvamayaśca yaḥ | viśvamūrtiḥ paraṁ-jyōtiryattaddhyāyanti yōginaḥ ||...
stōtranidhi → śrī sarasvatī stōtrāṇi → śrī mahāsarasvatī stavam aśvatara uvāca | jagaddhātrīmahaṁ dēvīmārirādhayiṣuḥ śubhām | stōṣyē praṇamya śirasā...
stōtranidhi → dēvī stōtrāṇi → śrī annapūrṇā mantra stavaḥ śrī dakṣiṇāmūrtiruvāca | annapūrṇāmanuṁ vakṣyē vidyāpratyaṅgamīśvarī | yasya śravaṇamātrēṇa...
stōtranidhi → śrī śiva stōtrāṇi → śrī baṭukabhairava stavarājaḥ (aṣṭōttaraśatanāma stōtram ca) kailāsaśikharāsīnaṁ dēvadēvaṁ jagadgurum | śaṅkaraṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī ādiśēṣa stavam śrīmadviṣṇupadāmbhōja pīṭhāyuta phaṇātalam | śēṣatvaika svarūpaṁ taṁ ādiśēṣamupāsmahē || 1...
stōtranidhi → śrī guru stōtrāṇi → śrī śaṅkarācārya stavaḥ (śrīśaṅkarācāryavaryaṁ) śrīśaṅkarācāryavaryaṁ sarvalōkaikavandyaṁ bhajē dēśikēndram |...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stavarājaḥ (bāṇēśvara kavaca sahita) (brahmavaivarta purāṇāntargatam) ōṁ namō mahādēvāya | bāṇāsura uvāca |...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stavaḥ (śambhu kr̥tam) rāghavaṁ karuṇākaraṁ bhavanāśanaṁ duritāpahaṁ mādhavaṁ khagagāminaṁ jalarūpiṇaṁ...