Sri Varahi Devi Stavam – śrī vārāhī dēvi stavam


dhyānam –
aiṁkāradvayamadhyasaṁsthita lasadbhūbījavarṇātmikāṁ
duṣṭārātijanākṣi vaktrakarapadastambhinīṁ jr̥mbhiṇīm |
lōkān mōhayantīṁ dr̥śā ca mahāsādaṁṣṭrākarālākr̥tiṁ
vārtālīṁ praṇatō:’smi santatamahaṁ ghōṇiṁ rathōpasthitām ||

śrīkirirathamadhyasthāṁ pōtrimukhīṁ cidghanaikasadrūpām |
halamusalāyudhahastāṁ naumi śrīdaṇḍanāyikāmambām || 1 ||

vāgbhavabhūvāgīśī bījatrayaṭhārṇavaiśca samyuktām |
kavacāstrānalajāyāyatarūpāṁ naumi śuddhavārāhīm || 2 ||

svapnaphalabōdhayitrīṁ svapnēśīṁ sarvaduḥkhavinihantrīm |
natajanaśubhakāriṇīṁ śrīkirivadanāṁ naumi saccidānandām || 3 ||

pañcadaśavarṇavihitāṁ pañcamyambāṁ sadā kr̥pālambām |
añcitamaṇimayabhūṣāṁ cintitaphaladāṁ namāmi vārāhīm || 4 ||

vighnāpannirmūlana vidyēśīṁ sarvaduḥkhavinihantrīm |
sakalajagatsaṁstambhanacaturāṁ śrīstambhinīṁ kalayē || 5 ||

daśavarṇarūpamanuvara viśadāṁ turagādhirājasaṁrūḍhām |
śubhadāṁ divyajagattrayavāsinīṁ sukhadāyinīṁ sadā kalayē || 6 ||

uddhatrīkṣmāṁ jalanidhi magnāṁ daṁṣṭrāgralagnabhūgōlām |
bhaktanadimōdamānāṁ unmattākāra bhairavīṁ vandē || 7 ||

saptadaśākṣararūpāṁ saptōdadhipīṭhamadhyagāṁ divyām |
bhaktārtināśanipuṇāṁ bhavabhayavidhvaṁsinīṁ parāṁ vandē || 8 ||

nīlaturagādhirūḍhāṁ nīlāñcita vastrabhūṣaṇōpētām |
nīlābhāṁ sarvatiraskariṇīṁ sambhāvayē mahāmāyām || 9 ||

salasaṅkhyamantrarūpāṁ vilasadbhūṣāṁ vicitravastrāḍhyām |
sulalitatanvīṁ nīlāṁ kalayē paśuvarga mōhinīṁ dēvīm || 10 ||

vairikr̥tasakalabhīkara kr̥tyāvidhvaṁsinīṁ karālāsyām |
śatrugaṇabhīmarūpāṁ dhyāyē tvāṁ śrīkirātavārāhīm || 11 ||

catvāriṁśadvarṇakamanurūpāṁ sūryakōṭisaṅkāśām |
dēvīṁ siṁhaturaṅgāṁ vividhāyudhadhāriṇīṁ kīṭīṁ naumi || 12 ||

dhūmākāravikārāṁ dhūmānalasannibhāṁ sadā mattām |
paripanthiyūthahantrīṁ vandē nityaṁ ca dhūmravārāhīm || 13 ||

varṇacaturviṁśatikāṁ mantrēśīṁ samadamahiṣapr̥ṣṭhasthām |
ugrāṁ vinīladēhāṁ dhyāyē kirivaktra dēvatāṁ nityam || 14 ||

bindugaṇatātmakōṇāṁ gajadalāvr̥ttatrayātmikāṁ divyām |
sadanatrayasaṁśōbhita cakrasthāṁ naumi siddhavārāhīm || 15 ||

vārāhī stōtramētadyaḥ prapaṭhēdbhaktisamyutaḥ |
sa vai prāpnōti satataṁ sarvasaukhyāspadaṁ padam || 16 ||

iti śrī vārāhī dēvi stavam |


See more śrī vārāhī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed