Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
aiṁkāradvayamadhyasaṁsthita lasadbhūbījavarṇātmikāṁ
duṣṭārātijanākṣi vaktrakarapadastambhinīṁ jr̥mbhiṇīm |
lōkān mōhayantīṁ dr̥śā ca mahāsādaṁṣṭrākarālākr̥tiṁ
vārtālīṁ praṇatō:’smi santatamahaṁ ghōṇiṁ rathōpasthitām ||
śrīkirirathamadhyasthāṁ pōtrimukhīṁ cidghanaikasadrūpām |
halamusalāyudhahastāṁ naumi śrīdaṇḍanāyikāmambām || 1 ||
vāgbhavabhūvāgīśī bījatrayaṭhārṇavaiśca samyuktām |
kavacāstrānalajāyāyatarūpāṁ naumi śuddhavārāhīm || 2 ||
svapnaphalabōdhayitrīṁ svapnēśīṁ sarvaduḥkhavinihantrīm |
natajanaśubhakāriṇīṁ śrīkirivadanāṁ naumi saccidānandām || 3 ||
pañcadaśavarṇavihitāṁ pañcamyambāṁ sadā kr̥pālambām |
añcitamaṇimayabhūṣāṁ cintitaphaladāṁ namāmi vārāhīm || 4 ||
vighnāpannirmūlana vidyēśīṁ sarvaduḥkhavinihantrīm |
sakalajagatsaṁstambhanacaturāṁ śrīstambhinīṁ kalayē || 5 ||
daśavarṇarūpamanuvara viśadāṁ turagādhirājasaṁrūḍhām |
śubhadāṁ divyajagattrayavāsinīṁ sukhadāyinīṁ sadā kalayē || 6 ||
uddhatrīkṣmāṁ jalanidhi magnāṁ daṁṣṭrāgralagnabhūgōlām |
bhaktanadimōdamānāṁ unmattākāra bhairavīṁ vandē || 7 ||
saptadaśākṣararūpāṁ saptōdadhipīṭhamadhyagāṁ divyām |
bhaktārtināśanipuṇāṁ bhavabhayavidhvaṁsinīṁ parāṁ vandē || 8 ||
nīlaturagādhirūḍhāṁ nīlāñcita vastrabhūṣaṇōpētām |
nīlābhāṁ sarvatiraskariṇīṁ sambhāvayē mahāmāyām || 9 ||
salasaṅkhyamantrarūpāṁ vilasadbhūṣāṁ vicitravastrāḍhyām |
sulalitatanvīṁ nīlāṁ kalayē paśuvarga mōhinīṁ dēvīm || 10 ||
vairikr̥tasakalabhīkara kr̥tyāvidhvaṁsinīṁ karālāsyām |
śatrugaṇabhīmarūpāṁ dhyāyē tvāṁ śrīkirātavārāhīm || 11 ||
catvāriṁśadvarṇakamanurūpāṁ sūryakōṭisaṅkāśām |
dēvīṁ siṁhaturaṅgāṁ vividhāyudhadhāriṇīṁ kīṭīṁ naumi || 12 ||
dhūmākāravikārāṁ dhūmānalasannibhāṁ sadā mattām |
paripanthiyūthahantrīṁ vandē nityaṁ ca dhūmravārāhīm || 13 ||
varṇacaturviṁśatikāṁ mantrēśīṁ samadamahiṣapr̥ṣṭhasthām |
ugrāṁ vinīladēhāṁ dhyāyē kirivaktra dēvatāṁ nityam || 14 ||
bindugaṇatātmakōṇāṁ gajadalāvr̥ttatrayātmikāṁ divyām |
sadanatrayasaṁśōbhita cakrasthāṁ naumi siddhavārāhīm || 15 ||
vārāhī stōtramētadyaḥ prapaṭhēdbhaktisamyutaḥ |
sa vai prāpnōti satataṁ sarvasaukhyāspadaṁ padam || 16 ||
iti śrī vārāhī dēvi stavam |
See more śrī vārāhī stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.