Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
rāghavaṁ karuṇākaraṁ bhavanāśanaṁ duritāpahaṁ
mādhavaṁ khagagāminaṁ jalarūpiṇaṁ paramēśvaram |
pālakaṁ janatārakaṁ bhavahārakaṁ ripumārakaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 1 ||
bhūdhavaṁ vanamālinaṁ ghanarūpiṇaṁ dharaṇīdharaṁ
śrīhariṁ triguṇātmakaṁ tulasīdhavaṁ madhurasvaram |
śrīkaraṁ śaraṇapradaṁ madhumārakaṁ vrajapālakaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 2 ||
viṭhṭhalaṁ mathurāsthitaṁ rajakāntakaṁ gajamārakaṁ
sannutaṁ bakamārakaṁ vr̥kaghātakaṁ turagārdanam |
nandajaṁ vasudēvajaṁ baliyajñagaṁ surapālakaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 3 ||
kēśavaṁ kapivēṣṭitaṁ kapimārakaṁ mr̥gamardinaṁ
sundaraṁ dvijapālakaṁ ditijārdanaṁ danujārdanam |
bālakaṁ kharamardinaṁ r̥ṣipūjitaṁ municintitaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 4 ||
śaṅkaraṁ jalaśāyinaṁ kuśabālakaṁ rathavāhanaṁ
sarayūnataṁ priyapuṣpakaṁ priyabhūsuraṁ lavabālakam |
śrīdharaṁ madhusūdanaṁ bharatāgrajaṁ garuḍadhvajaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 5 ||
gōpriyaṁ guruputradaṁ vadatāṁ varaṁ karuṇānidhiṁ
bhaktapaṁ janatōṣadaṁ surapūjitaṁ śrutibhiḥ stutam |
bhuktidaṁ janamuktidaṁ janarañjanaṁ nr̥panandanaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 6 ||
cidghanaṁ cirajīvinaṁ maṇimālinaṁ varadōnmukhaṁ
śrīdharaṁ dhr̥tidāyakaṁ balavardhanaṁ gatidāyakam |
śāntidaṁ janatārakaṁ śaradhāriṇaṁ gajagāminaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 7 ||
śārṅgiṇaṁ kamalānanaṁ kamalādr̥śaṁ padapaṅkajaṁ
śyāmalaṁ ravibhāsuraṁ śaśisaukhyadaṁ karuṇārṇavam |
satpatiṁ nr̥pabālakaṁ nr̥pavanditaṁ nr̥patipriyaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 8 ||
nirguṇaṁ saguṇātmakaṁ nr̥pamaṇḍanaṁ mativardhanaṁ
acyutaṁ puruṣōttamaṁ paramēṣṭhinaṁ smitabhāṣiṇam |
īśvaraṁ hanumannutaṁ kamalādhipaṁ janasākṣiṇaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 9 ||
īśvarōktamētaduttamādarācchatanāmakaṁ
yaḥ paṭhēdbhuvi mānavastava bhaktimāṁstapanōdayē |
tvatpadaṁ nijabandhudārasutairyutaściramētya nō
sō:’stu tē padasēvanē bahutatparō mama vākyataḥ || 10 ||
iti śrīśaṁbhu kr̥ta śrīrāma stavaḥ |
See more śrī rāma stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.