Parvathi Vallabha Ashtakam – śrī nīlakaṇṭha stavaḥ (śrī pārvatīvallabhāṣṭakam)


 

namō bhūtanāthaṁ namō dēvadēvaṁ
namaḥ kālakālaṁ namō divyatējam |
namaḥ kāmabhasmaṁ namaḥ śāntaśīlaṁ
bhajē pārvatīvallabhaṁ nīlakaṇṭham || 1 ||

sadā tīrthasiddhaṁ sadā bhaktarakṣaṁ
sadā śaivapūjyaṁ sadā śubhrabhasmam |
sadā dhyānayuktaṁ sadā jñānatalpaṁ
bhajē pārvatīvallabhaṁ nīlakaṇṭham || 2 ||

śmaśānē śayānaṁ mahāsthānavāsaṁ
śarīraṁ gajānāṁ sadā carmavēṣṭam |
piśācādināthaṁ paśūnāṁ pratiṣṭhaṁ
bhajē pārvatīvallabhaṁ nīlakaṇṭham || 3 ||

phaṇīnāgakaṇṭhē bhujaṅgādyanēkaṁ
galē ruṇḍamālaṁ mahāvīra śūram |
kaṭivyāghracarmaṁ citābhasmalēpaṁ
bhajē pārvatīvallabhaṁ nīlakaṇṭham || 4 ||

śiraḥ śuddhagaṅgā śivā vāmabhāgaṁ
viyaddīrghakēśaṁ sadā māṁ triṇētram |
phaṇīnāgakarṇaṁ sadā phālacandraṁ
bhajē pārvatīvallabhaṁ nīlakaṇṭham || 5 ||

karē śūladhāraṁ mahākaṣṭanāśaṁ
surēśaṁ parēśaṁ mahēśaṁ janēśam |
dhanēśāmarēśaṁ dhvajēśaṁ girīśaṁ [dhanēśasyamitraṁ]
bhajē pārvatīvallabhaṁ nīlakaṇṭham || 6 ||

udāsaṁ sudāsaṁ sukailāsavāsaṁ
dharānirjharē saṁsthitaṁ hyādidēvam |
ajaṁ hēmakalpadrumaṁ kalpasēvyaṁ
bhajē pārvatīvallabhaṁ nīlakaṇṭham || 7 ||

munīnāṁ varēṇyaṁ guṇaṁ rūpavarṇaṁ
dvijaiḥ sampaṭhantaṁ śivaṁ vēdaśāstram |
ahō dīnavatsaṁ kr̥pāluṁ śivaṁ taṁ
bhajē pārvatīvallabhaṁ nīlakaṇṭham || 8 ||

sadā bhāvanāthaṁ sadā sēvyamānaṁ
sadā bhaktidēvaṁ sadā pūjyamānam |
mahātīrthavāsaṁ sadā sēvyamēkaṁ
bhajē pārvatīvallabhaṁ nīlakaṇṭham || 9 ||

iti śrīmacchaṅkarayōgīndra viracitaṁ pārvatīvallabhāṣṭakaṁ nāma nīlakaṇṭha stavaḥ ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed