stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (dānava kr̥tam) vāmanō:'si tvamaṁśēna matpituryajñabhikṣukaḥ | rājyahartā ca śrīhartā...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (rādhā kr̥tam) gōlōkanātha gōpīśa madīśa prāṇavallabha | hē dīnabandhō dīnēśa sarvēśvara...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa kavacam (trailōkyavijayam) mahādēva uvāca | trailōkyavijayasyāsya kavacasya prajāpatiḥ | r̥ṣiśchandaśca gāyatrī...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī rādhā ṣōḍaśanāma varṇanam (nārāyaṇa kr̥tam) rādhā rāsēśvarī rāsavāsinī rasikēśvarī | kr̥ṣṇaprāṇādhikā...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī rādhā stōtram (uddhava kr̥tam) vandē rādhāpadāmbhōjaṁ brahmādisuravindatam | yatkīrtiḥ kīrtanēnaiva punāti bhuvanatrayam ||...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā stōtram (paraśurāma kr̥tam) paraśurāma uvāca | śrīkr̥ṣṇasya ca gōlōkē paripūrṇatamasya ca | āvirbhūtā vigrahataḥ...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā stōtram (śrīkr̥ṣṇa kr̥tam) śrīkr̥ṣṇa uvāca | tvamēva sarvajananī mūlaprakr̥tirīśvarī | tvamēvādyā...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā stōtram (mahādēva kr̥tam) mahādēva uvāca | rakṣa rakṣa mahādēvi durgē durgatināśini | māṁ bhaktamanuraktaṁ ca...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā kavacam (brahmāṇḍamōhanam) nārāyaṇa uvāca | ōṁ durgēti caturthyantaḥ svāhāntō mē śirō:'vatu | mantraḥ...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā ṣōḍaśanāma stōtram nārada uvāca | durgā nārāyaṇīśānā viṣṇumāyā śivā satī | nityā satyā bhagavatī...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī stavaḥ nārāyaṇa uvāca | dēvi tvāṁ stōtumicchāmi na kṣamāḥ stōtumīśvarāḥ | buddhēragōcarāṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī padmā kavacam nārāyaṇa uvāca | śr̥ṇu viprēndra padmāyāḥ kavacaṁ paramaṁ śubham | padmanābhēna yaddattaṁ brahmaṇē...
stōtranidhi → dēvī stōtrāṇi → śrī sarvamaṅgalā stōtram brahmōvāca | durgē śivē:'bhayē māyē nārāyaṇi sanātani | jayē mē maṅgalaṁ dēhi namastē sarvamaṅgalē || 1...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa nāmāṣṭakam śrīviṣṇuruvāca | gaṇēśamēkadantaṁ ca hērambaṁ vighnanāyakam | lambōdaraṁ śūrpakarṇaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → saṁsāramōhana gaṇēśa kavacam śrīviṣṇuruvāca | saṁsāramōhanasyāsya kavacasya prajāpatiḥ | r̥ṣiśchandaśca br̥hatī dēvō...
stōtranidhi → dēvī stōtrāṇi → śrī manasā dēvi stōtram (dhanvantari kr̥tam) dhyānam | cārucampakavarṇābhāṁ sarvāṅgasumanōharām | īṣaddhāsyaprasannāsyāṁ...
stōtranidhi → dēvī stōtrāṇi → śrī manasā dēvī stōtram (mahēndra kr̥tam) 1 dēvi tvāṁ stōtumicchāmi sādhvīnāṁ pravarāṁ parām | parātparāṁ ca paramāṁ na hi...
stōtranidhi → dēvī stōtrāṇi → śrī manasā dēvī mūlamantram dhyānam | śvētacampakavarṇābhāṁ ratnabhūṣaṇabhūṣitām | vahniśuddhāṁśukādhānāṁ...
stōtranidhi → dēvī stōtrāṇi → śrī manasā dēvī dvādaśanāma stōtram (nāgabhaya nivāraṇa stōtram) ōṁ namō manasāyai | jaratkārurjagadgaurī manasā siddhayōginī |...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stavarājaḥ (bāṇēśvara kavaca sahita) (brahmavaivarta purāṇāntargatam) ōṁ namō mahādēvāya | bāṇāsura uvāca |...
stōtranidhi → navagraha stōtrāṇi → śrī candra kavacam asya śrīcandra kavacastōtra mahāmantrasya gautama r̥ṣiḥ, anuṣṭup chandaḥ, sōmō dēvatā, raṁ bījaṁ, saṁ...
stōtranidhi → navagraha stōtrāṇi → śrī budha kavacam asya śrī budha kavacastōtrasya kātyāyana r̥ṣiḥ, anuṣṭup chandaḥ, budhō dēvatā, yaṁ bījaṁ, klīṁ śaktiḥ,...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stōtram (asita kr̥tam) asita uvāca - jagadgurō namastubhyaṁ śivāya śivadāya ca | yōgīndrāṇāṁ ca yōgīndra gurūṇāṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stōtram (himālaya kr̥tam) himālaya uvāca | tvaṁ brahmā sr̥ṣṭikartā ca tvaṁ viṣṇuḥ paripālakaḥ | tvaṁ śivaḥ...