Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vāmanō:’si tvamaṁśēna matpituryajñabhikṣukaḥ |
rājyahartā ca śrīhartā sutalasthaladāyakaḥ || 1 ||
balibhaktivaśō vīraḥ sarvēśō bhaktavatsalaḥ |
śīghraṁ tvaṁ hindhi māṁ pāpaṁ śāpādgardabharūpiṇam || 2 ||
munērdurvāsasaḥ śāpādīdr̥śaṁ janma kutsitam |
mr̥tyuruktaśca muninā tvattō mama jagatpatē || 3 ||
ṣōḍaśārēṇa cakrēṇa sutīkṣṇēnātitējasā |
jahi māṁ jagatāṁ nātha sadbhaktiṁ kuru mōkṣada || 4 ||
tvamaṁśēna varāhaśca samuddhartuṁ vasundharām |
vēdānāṁ rakṣitā nātha hiraṇyākṣaniṣūdanaḥ || 5 ||
tvaṁ nr̥siṁhaḥ svayaṁ pūrṇō hiraṇyakaśipōrvadhē |
prahlādānugrahārthāya dēvānāṁ rakṣaṇāya ca || 6 ||
tvaṁ ca vēdōddhārakartā mīnāṁśēna dayānidhē |
nr̥pasya jñānadānāya rakṣāyai suraviprayōḥ || 7 ||
śēṣādhāraśca kūrmastvamaṁśēna sr̥ṣṭihētavē |
viśvādhāraśca viśvastvamaṁśēnāpi sahasradhr̥t || 8 ||
rāmō dāśarathistvaṁ ca jānakyuddhārahētavē |
daśakandharahantā ca sindhau sētuvidhāyakaḥ || 9 ||
kalayā paraśurāmaśca jamadagnisutō mahān |
triḥsaptakr̥tvō bhūpānāṁ nihantā jagatīpatē || 10 ||
aṁśēna kapilastvaṁ ca siddhānāṁ ca gurōrguruḥ |
mātr̥jñānapradātā ca yōgaśāstravidhāyakaḥ || 11 ||
aṁśēna jñānināṁ śrēṣṭhau naranārāyaṇāvr̥ṣī |
tvaṁ ca dharmasutō bhūtvā lōkavistārakārakaḥ || 12 ||
adhunā kr̥ṣṇarūpastvaṁ paripūrṇatamaḥ svayam |
sarvēṣāmavatārāṇāṁ bījarūpaḥ sanātanaḥ || 13 ||
yaśōdājīvanō nityō nandaikānandavardhanaḥ |
prāṇādhidēvō gōpīnāṁ rādhāprāṇādhikapriyaḥ || 14 ||
vasudēvasutaḥ śāntō dēvakīduḥkhabhañjanaḥ |
ayōnisambhavaḥ śrīmān pr̥thivībhārahārakaḥ || 15 ||
pūtanāyai mātr̥gatiṁ pradātā ca kr̥pānidhiḥ |
bakakēśipralambānāṁ mamāpi mōkṣakārakaḥ || 16 ||
svēcchāmaya guṇātīta bhaktānāṁ bhayabhañjana |
prasīda rādhikānātha prasīda kuru mōkṣaṇam || 17 ||
hē nātha gārdabhīyōnēḥ samuddhara bhavārṇavāt |
mūrkhastvadbhaktaputrō:’haṁ māmuddhartuṁ tvamarhasi || 18 ||
vēdā brahmādayō yaṁ ca munīndrāḥ stōtumakṣamāḥ |
kiṁ staumi taṁ guṇātītaṁ purā daityō:’dhunā kharaḥ || 19 ||
ēvaṁ kuru kr̥pāsindhō yēna mē na bhavējjanuḥ |
dr̥ṣṭvā pādāravindaṁ tē kaḥ punarbhavanaṁ vrajēt || 20 ||
brahmā stōtā kharaḥ stōtā nōpahāsitumarhasi |
sadīśvarasya vijñasya yōgyāyōgyē samā kr̥pā || 21 ||
ityēvamuktvā daityēndrastasthau ca puratō harēḥ |
prasannavadanaḥ śrīmānatituṣṭō babhūva ha || 22 ||
idaṁ daityakr̥taṁ stōtraṁ nityaṁ bhaktyā ca yaḥ paṭhēt |
sālōkyasārṣṭisāmīpyaṁ līlayā labhatē harēḥ || 23 ||
iha lōkē harērbhaktimantē dāsyaṁ sudurlabham |
vidyāṁ śriyaṁ sukavitāṁ putrapautrān yaśō labhēt || 24 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē dvāviṁśō:’dhyāyē dānavakr̥ta śrī kr̥ṣṇa stōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.