Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vimōhitō:’yaṁ jana īśamāyayā
tvadīyayā tvāṁ na bhajatyanarthadr̥k |
sukhāya duḥkhaprabhavēṣu sajjatē
gr̥hēṣu yōṣitpuruṣaśca vañcitaḥ || 1 ||
labdhvā janō durlabhamatra mānuṣaṁ
kathañcidavyaṅgamayatnatō:’nagha |
pādāravindaṁ na bhajatyasanmati-
-rgr̥hāndhakūpē patitō yathā paśuḥ || 2 ||
mamaiṣa kālō:’jita niṣphalō gatō
rājyaśriyōnnaddhamadasya bhūpatēḥ |
martyātmabuddhēḥ sutadārakōśabhū-
-ṣvāsajjamānasya durantacintayā || 3 ||
kalēvarē:’smin ghaṭakuḍyasannibhē
nirūḍhamānō naradēva ityaham |
vr̥tō rathēbhāśvapadātyanīkapai-
-rgāṁ paryaṭaṁstvāgaṇayan sudurmadaḥ || 4 ||
pramattamuccairitikr̥tyacintayā
pravr̥ddhalōbhaṁ viṣayēṣu lālasam |
tvamapramattaḥ sahasābhipadyasē
kṣullēlihānō:’hirivākhumantakaḥ || 6 ||
purā rathairhēmapariṣkr̥taiścaran
mataṅgajairvā naradēvasañjñitaḥ |
sa ēva kālēna duratyayēna tē
kalēvarō viṭkr̥mibhasmasañjñitaḥ || 7 ||
nirjitya dikcakramabhūtavigrahō
varāsanasthaḥ samarājavanditaḥ |
gr̥hēṣu maithunyasukhēṣu yōṣitāṁ
krīḍāmr̥gaḥ pūruṣa īśa nīyatē || 8 ||
karōti karmāṇi tapaḥsuniṣṭhitō
nivr̥ttabhōgastadapēkṣayā dadat |
punaśca bhūyēyamahaṁ svarāḍiti
pravr̥ddhatarṣō na sukhāya kalpatē || 9 ||
bhavāpavargō bhramatō yadā bhavē-
-jjanasya tarhyacyuta satsamāgamaḥ |
satsaṅgamō yarhi tadaiva sadgatau
parāvarēśē tvayi jāyatē matiḥ || 10 ||
manyē mamānugraha īśa tē kr̥tō
rājyānubandhāpagamō yadr̥cchayā |
yaḥ prārthyatē sādhubhirēkacaryayā
vanaṁ vivikṣadbhirakhaṇḍabhūmipaiḥ || 11 ||
na kāmayē:’nyaṁ tava pādasēvanā-
-dakiñcanaprārthyatamādvaraṁ vibhō |
ārādhya kastvāṁ hyapavargadaṁ harē
vr̥ṇīta āryō varamātmabandhanam || 12 ||
tasmādvisr̥jyāśiṣa īśa sarvatō
rajastamaḥ sattvaguṇānubandhanāḥ |
nirañjanaṁ nirguṇamadvayaṁ paraṁ
tvāṁ jñaptimātraṁ puruṣaṁ vrajāmyaham || 13 ||
ciramiha vr̥jinārtastapyamānō:’nutāpai-
-ravitr̥ṣaṣaḍamitrō:’labdhaśāntiḥ kathañcit |
śaraṇada samupētastvatpadābjaṁ parātman
abhayamr̥tamaśōkaṁ pāhi mā:’:’pannamīśa || 14 ||
iti śrīmadbhāgavatē daśamaskandhē ēkapañcāśattamō:’dhyāyē mucukundastutirnāma śrī kr̥ṣṇa stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.