Sri Radha Stotram (Uddhava Krutam) – śrī rādhā stōtram (uddhava kr̥tam)


vandē rādhāpadāmbhōjaṁ brahmādisuravindatam |
yatkīrtiḥ kīrtanēnaiva punāti bhuvanatrayam || 1 ||

namō gōkulavāsinyai rādhikāyai namō namaḥ |
śataśr̥ṅganivāsinyai candrāvatyai namō namaḥ || 2 ||

tulasīvanavāsinya vr̥ndāraṇyai namō namaḥ |
rāsamaṇḍalavāsinyai rāsēśvaryai namō namaḥ || 3 ||

virajātīravāsinyai vr̥ndāyai ca namō namaḥ |
vr̥ndāvanavilāsinyai kr̥ṣṇāyai ca namō namaḥ || 4 ||

namaḥ kr̥ṣṇapriyāyai ca śāntāyai ca namō namaḥ |
kr̥ṣṇavakṣaḥsthitāyai ca tatpriyāyai namō namaḥ || 5 ||

namō vaikuṇṭhavāsinyai mahālakṣmyai namō namaḥ |
vidyādhiṣṭhātr̥dēvyai ca sarasvatyai namō namaḥ || 6 ||

sarvaiśvaryādhidēvyai ca kamalāyai namō namaḥ |
padmanābhapriyāyai ca padmāyai ca namō namaḥ || 7 ||

mahāviṣṇōśca mātrē ca parādyāyai namō namaḥ |
namaḥ sindhusutāyai ca martyalakṣmyai namō namaḥ || 8 ||

nārāyaṇapriyāyai ca nārāyaṇyai namō namaḥ |
namō:’stu viṣṇumāyāyai vaiṣṇavyai ca namō namaḥ || 9 ||

mahāmāyāsvarūpāyai sampadāyai namō namaḥ |
namaḥ kalyāṇarūpiṇyai śubhāyai ca namō namaḥ || 10 ||

mātrē caturṇāṁ vēdānāṁ sāvitryai ca namō namaḥ |
namō:’stu buddhirūpāyai jñānadāyai namō namaḥ || 11 ||

namō durgavināśinyai durgādēvyai namō namaḥ |
tējaḥsu sarvadēvānāṁ purā kr̥tayugē mudā || 12 ||

adhiṣṭhānakr̥tāyai ca prakr̥tyai ca namō namaḥ |
namastripurahāriṇyai tripurāyai namō namaḥ || 13 ||

sundarīṣu ca ramyāyai nirguṇāyai namō namaḥ |
namō nidrāsvarūpāyai nirguṇāyai namō namaḥ || 14 ||

namō dakṣasutāyai ca namaḥ satyai namō namaḥ |
namaḥ śailasutāyai ca pārvatyai ca namō namaḥ || 15 ||

namō namastapasvinyai hyumāyai ca namō namaḥ |
nirāhārasvarūpāyai hyaparṇāyai namō namaḥ || 16 ||

gaurīlaukavilāsinyai namō gauryai namō namaḥ |
namaḥ kailāsavāsinyai māhēśvaryaiḥ namō namaḥ || 17 ||

nidrāyai ca dayāyai ca śraddhāyai ca namō namaḥ |
namō dhr̥tyai kṣamāyai ca lajjāyai ca namō namaḥ || 18 ||

tr̥ṣṇāyai kṣutsvarūpāyai sthitikartryai namō namaḥ |
namaḥ saṁhārarūpiṇyai mahāmāryai namō namaḥ || 19 ||

bhayāyai cābhayāyai ca muktidāyai namō namaḥ |
namaḥ svadhāyai svāhāyai śāntyai kāntyai namō namaḥ || 20 ||

namastuṣṭyai ca puṣṭyai ca dayāyai ca namō namaḥ |
namō nidrāsvarūpāyai śraddhāyai ca namō namaḥ || 21 ||

kṣutpipāsāsvarūpāyai lajjāyai ca namō namaḥ |
namō dhr̥tyai kṣamāyai ca cētanāyai namō namaḥ || 22 ||

sarvaśaktisvarūpiṇyai sarvamātrē namō namaḥ |
agnau dāhasvarūpāyai bhadrāyai ca namō namaḥ || 23 ||

śōbhāyai pūrṇacandrē ca śaratpadmē namō namaḥ |
nāsti bhēdō yathā dēvi dugdhadhāvalyayōḥ sadā || 24 ||

yathaiva gandhabhūmyōśca yathaiva jalaśaityayauḥ |
yathaiva śabdanabhasōrjyōtiḥ sūryakayōryathā || 25 ||

lōkē vēdē purāṇē ca rādhāmādhavayōstathā |
cētanaṁ kuru kalyāṇi dēhi māmuttaraṁ sati || 26 ||

ityuktvā cōddhavastatra praṇanāma punaḥ punaḥ |
ityuddhavakr̥taṁ stōtraṁ yaḥ paṭhēdbhaktipūrvakam || 27 ||

iha lōkē sukhaṁ bhuktvā yātyantē harimandiram |
na bhavēdbandhuvicchēdō rōgaḥ śōkaḥ sudāruṇaḥ || 28 ||

prōṣitā strī labhētkāntaṁ bhāryābhēdī labhēt priyām |
aputrō labhatē putrānnirdhanō labhatē dhanam || 29 ||

nirbhūmirlabhatē bhūmiṁ prajāhīnō labhēt prajām |
rōgādvimucyatē rōgī baddhō mucyēta bandhanāt || 30 ||

bhayānmucyēta bhītastu mucyētā:’:’panna āpadaḥ |
aspaṣṭakīrtiḥ suyaśā mūrkhō bhavati paṇḍitaḥ || 31 ||

iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē dvinavatitamō:’dhyāyē uddhavakr̥ta śrī rādhā stōtram ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed