Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
rādhā rāsēśvarī rāsavāsinī rasikēśvarī |
kr̥ṣṇaprāṇādhikā kr̥ṣṇapriyā kr̥ṣṇasvarūpiṇī || 1 ||
kr̥ṣṇavāmāṅgasambhūtā paramānandarūpiṇī |
kr̥ṣṇā vr̥ndāvanī vr̥ndā vr̥ndāvanavinōdinī || 2 ||
candrāvalī candrakāntā śaraccandraprabhānanā |
nāmānyētāni sārāṇi tēṣāmabhyantarāṇi ca || 3 ||
rādhētyēvaṁ ca saṁsiddhā rākārō dānavācakaḥ |
svayaṁ nirvāṇadātrī yā sā rādhā parikīrtitā || 4 ||
rā ca rāsē ca bhavanāddhā ēva dhāraṇādahō |
harērāliṅganādārāttēna rādhā prakīrtitā || 5 ||
rāsēśvarasya patnīyaṁ tēna rāsēśvarī smr̥tā |
rāsē ca vāsō yasyāśca tēna sā rāsavāsinī || 6 ||
sarvāsāṁ rasikānāṁ ca dēvīnāmīśvarī parā |
pravadanti purā santastēna tāṁ rasikēśvarīm || 7 ||
prāṇādhikā prēyasī sā kr̥ṣṇasya paramātmanaḥ |
kr̥ṣṇaprāṇādhikā sā ca kr̥ṣṇēna parikīrtitā || 8 ||
kr̥ṣṇāsyātipriyā kāntā kr̥ṣṇō vā:’syāḥ priyaḥ sadā |
sarvairdēvagaṇairuktā tēna kr̥ṣṇapriyā smr̥tā || 9 ||
kr̥ṣṇarūpaṁ saṁvidhātuṁ yā śaktā cāvalīlayā |
sarvāṁśaiḥ kr̥ṣṇasadr̥śī tēna kr̥ṣṇasvarūpiṇī || 10 ||
vāmāṅgārdhēna kr̥ṣṇasya yā sambhūtā parā satī |
kr̥ṣṇavāmāṅgasambhūtā tēna kr̥ṣṇēna kīrtitā || 11 ||
paramānandarāśiśca svayaṁ mūrtimatī satī |
śrutibhiḥ kīrtitā tēna paramānandarūpiṇī || 12 ||
kr̥ṣirmōkṣārthavacanō ṇa ēvōtkr̥ṣṭavācakaḥ |
ākārō dātr̥vacanastēna kr̥ṣṇā prakīrtitā || 13 ||
asti vr̥ndāvanaṁ yasyāstēna vr̥ndāvanī smr̥tā |
vr̥ndāvanasyādhidēvī tēna vā:’tha prakīrtitā || 14 ||
saṅghaḥ sakhīnāṁ vr̥ndaḥ syādakārō:’pyastivācakaḥ |
sakhivr̥ndō:’sti yasyāśca sā vr̥ndā parikīrtitā || 15 ||
vr̥ndāvanē vinōdaśca sō:’syā hyasti ca tatra vai |
vēdā vadanti tāṁ tēna vr̥ndāvanavinōdinīm || 16 ||
nakhacandrāvalīvaktracandrō:’sti yatra santatam |
tēna candravalī sā ca kr̥ṣṇēna parikīrtitā || 17 ||
kāntirasti candratulyā sadā yasyā divāniśam |
sā candrakāntā harṣēṇa hariṇā parikīrtitā || 18 ||
śaraccandraprabhā yasyāścā:’:’nanē:’sti divāniśam |
muninā kīrtitā tēna śaraccandraprabhānanā || 19 ||
idaṁ ṣōḍaśanāmōktamarthavyākhyānasamyutam |
nārāyaṇēna yaddattaṁ brahmaṇē nābhipaṅkajē || 20 ||
brahmaṇā ca purā dattaṁ dharmāya janakāya mē |
dharmēṇa kr̥payā dattaṁ mahyamādityaparvaṇi || 21 ||
puṣkarē ca mahātīrthē puṇyāhē dēvasaṁsadi |
rādhāprabhāvaprastāvē suprasannēna cētasā || 22 ||
idaṁ stōtraṁ mahāpuṇyaṁ tubhyaṁ dattaṁ mayā munē |
nindakāyā:’vaiṣṇavāya na dātavyaṁ mahāmunē || 23 ||
yāvajjīvamidaṁ stōtraṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
rādhāmādhavayōḥ pādapadmē bhaktirbhavēdiha || 24 ||
antē labhēttayōrdāsyaṁ śaśvat sahacarō bhavēt |
aṇimādikasiddhiṁ ca samprāpya nityavigraham || 25 ||
vratadānōpavāsaiśca sarvairniyamapūrvakaiḥ |
caturṇāṁ caiva vēdānāṁ pāṭhaiḥ sarvārthasamyutaiḥ || 26 ||
sarvēṣāṁ yajñatīrthānāṁ karaṇairvidhibōdhitaiḥ |
pradakṣiṇēna bhumēśca kr̥tsnāyā ēva saptadhā || 27 ||
śaraṇāgatarakṣāyāmajñānāṁ jñānadānataḥ |
dēvānāṁ vaiṣṇavānāṁ ca darśanēnāpi yat phalam || 28 ||
tadēva stōtrapāṭhasya kalāṁ nārhati ṣōḍaśīm |
stōtrasyāsya prabhāvēṇa jīvanmuktō bhavēnnaraḥ || 29 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē saptadaśō:’dhyāyē śrīnārāyaṇakr̥ta śrī rādhā ṣōḍaśanāma varṇanam ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.