Sri Radha Shodasa Nama Varnanam (Narayana Krutam) – śrī rādhā ṣōḍaśanāma varṇanam (nārāyaṇa kr̥tam)


rādhā rāsēśvarī rāsavāsinī rasikēśvarī |
kr̥ṣṇaprāṇādhikā kr̥ṣṇapriyā kr̥ṣṇasvarūpiṇī || 1 ||

kr̥ṣṇavāmāṅgasambhūtā paramānandarūpiṇī |
kr̥ṣṇā vr̥ndāvanī vr̥ndā vr̥ndāvanavinōdinī || 2 ||

candrāvalī candrakāntā śaraccandraprabhānanā |
nāmānyētāni sārāṇi tēṣāmabhyantarāṇi ca || 3 ||

rādhētyēvaṁ ca saṁsiddhā rākārō dānavācakaḥ |
svayaṁ nirvāṇadātrī yā sā rādhā parikīrtitā || 4 ||

rā ca rāsē ca bhavanāddhā ēva dhāraṇādahō |
harērāliṅganādārāttēna rādhā prakīrtitā || 5 ||

rāsēśvarasya patnīyaṁ tēna rāsēśvarī smr̥tā |
rāsē ca vāsō yasyāśca tēna sā rāsavāsinī || 6 ||

sarvāsāṁ rasikānāṁ ca dēvīnāmīśvarī parā |
pravadanti purā santastēna tāṁ rasikēśvarīm || 7 ||

prāṇādhikā prēyasī sā kr̥ṣṇasya paramātmanaḥ |
kr̥ṣṇaprāṇādhikā sā ca kr̥ṣṇēna parikīrtitā || 8 ||

kr̥ṣṇāsyātipriyā kāntā kr̥ṣṇō vā:’syāḥ priyaḥ sadā |
sarvairdēvagaṇairuktā tēna kr̥ṣṇapriyā smr̥tā || 9 ||

kr̥ṣṇarūpaṁ saṁvidhātuṁ yā śaktā cāvalīlayā |
sarvāṁśaiḥ kr̥ṣṇasadr̥śī tēna kr̥ṣṇasvarūpiṇī || 10 ||

vāmāṅgārdhēna kr̥ṣṇasya yā sambhūtā parā satī |
kr̥ṣṇavāmāṅgasambhūtā tēna kr̥ṣṇēna kīrtitā || 11 ||

paramānandarāśiśca svayaṁ mūrtimatī satī |
śrutibhiḥ kīrtitā tēna paramānandarūpiṇī || 12 ||

kr̥ṣirmōkṣārthavacanō ṇa ēvōtkr̥ṣṭavācakaḥ |
ākārō dātr̥vacanastēna kr̥ṣṇā prakīrtitā || 13 ||

asti vr̥ndāvanaṁ yasyāstēna vr̥ndāvanī smr̥tā |
vr̥ndāvanasyādhidēvī tēna vā:’tha prakīrtitā || 14 ||

saṅghaḥ sakhīnāṁ vr̥ndaḥ syādakārō:’pyastivācakaḥ |
sakhivr̥ndō:’sti yasyāśca sā vr̥ndā parikīrtitā || 15 ||

vr̥ndāvanē vinōdaśca sō:’syā hyasti ca tatra vai |
vēdā vadanti tāṁ tēna vr̥ndāvanavinōdinīm || 16 ||

nakhacandrāvalīvaktracandrō:’sti yatra santatam |
tēna candravalī sā ca kr̥ṣṇēna parikīrtitā || 17 ||

kāntirasti candratulyā sadā yasyā divāniśam |
sā candrakāntā harṣēṇa hariṇā parikīrtitā || 18 ||

śaraccandraprabhā yasyāścā:’:’nanē:’sti divāniśam |
muninā kīrtitā tēna śaraccandraprabhānanā || 19 ||

idaṁ ṣōḍaśanāmōktamarthavyākhyānasamyutam |
nārāyaṇēna yaddattaṁ brahmaṇē nābhipaṅkajē || 20 ||

brahmaṇā ca purā dattaṁ dharmāya janakāya mē |
dharmēṇa kr̥payā dattaṁ mahyamādityaparvaṇi || 21 ||

puṣkarē ca mahātīrthē puṇyāhē dēvasaṁsadi |
rādhāprabhāvaprastāvē suprasannēna cētasā || 22 ||

idaṁ stōtraṁ mahāpuṇyaṁ tubhyaṁ dattaṁ mayā munē |
nindakāyā:’vaiṣṇavāya na dātavyaṁ mahāmunē || 23 ||

yāvajjīvamidaṁ stōtraṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
rādhāmādhavayōḥ pādapadmē bhaktirbhavēdiha || 24 ||

antē labhēttayōrdāsyaṁ śaśvat sahacarō bhavēt |
aṇimādikasiddhiṁ ca samprāpya nityavigraham || 25 ||

vratadānōpavāsaiśca sarvairniyamapūrvakaiḥ |
caturṇāṁ caiva vēdānāṁ pāṭhaiḥ sarvārthasamyutaiḥ || 26 ||

sarvēṣāṁ yajñatīrthānāṁ karaṇairvidhibōdhitaiḥ |
pradakṣiṇēna bhumēśca kr̥tsnāyā ēva saptadhā || 27 ||

śaraṇāgatarakṣāyāmajñānāṁ jñānadānataḥ |
dēvānāṁ vaiṣṇavānāṁ ca darśanēnāpi yat phalam || 28 ||

tadēva stōtrapāṭhasya kalāṁ nārhati ṣōḍaśīm |
stōtrasyāsya prabhāvēṇa jīvanmuktō bhavēnnaraḥ || 29 ||

iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē saptadaśō:’dhyāyē śrīnārāyaṇakr̥ta śrī rādhā ṣōḍaśanāma varṇanam ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed