stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryāṣṭakaṁ sāmba uvāca | ādidēva namastubhyaṁ prasīda mama bhāskara | divākara namastubhyaṁ prabhākara namō:'stu tē || 1...
stōtranidhi → śrī guru stōtrāṇi → tōṭakāṣṭakaṁ viditākhilaśāstrasudhājaladhē mahitōpaniṣat kathitārthanidhē | hr̥dayē kalayē vimalaṁ caraṇaṁ bhava śaṅkara...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāmāṣṭakam bhajē viśēṣasundaraṁ samastapāpakhaṇḍanam | svabhaktacittarañjanaṁ sadaiva rāmamadvayam || 1 ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇāṣṭakam 1 vasudēvasutaṁ dēvaṁ kaṁsacāṇūramardanam | dēvakīparamānandaṁ kr̥ṣṇaṁ vandē jagadgurum || 1...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī bālamukundāṣṭakam karāravindēna padāravindaṁ mukhāravindē vinivēśayantam | vaṭasya patrasya puṭē śayānaṁ bālaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → madhurāṣṭakam adharaṁ madhuraṁ vadanaṁ madhuraṁ nayanaṁ madhuraṁ hasitaṁ madhuram | hr̥dayaṁ madhuraṁ gamanaṁ madhuraṁ...
stōtranidhi → śrī śiva stōtrāṇi → liṅgāṣṭakam brahmamurārisurārcita liṅgaṁ nirmalabhāsitaśōbhita liṅgam | janmajaduḥkhavināśaka liṅgaṁ tatpraṇamāmi sadā...
stōtranidhi → śrī śiva stōtrāṇi → śrī viśvanāthāṣṭakam gaṅgātaraṅgaramaṇīyajaṭākalāpaṁ gaurīnirantaravibhūṣitavāmabhāgam |...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmyaṣṭakam indra uvāca | namastē:'stu mahāmāyē śrīpīṭhē surapūjitē | śaṅkhacakragadāhastē mahālakṣmi...
stōtranidhi → śrī śiva stōtrāṇi → śrī vaidyanāthāṣṭakam śrīrāmasaumitrijaṭāyuvēda ṣaḍānanāditya kujārcitāya | śrīnīlakaṇṭhāya dayāmayāya...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudrāṣṭakam namāmīśamīśāna nirvāṇarūpaṁ vibhuṁ vyāpakaṁ brahmavēdasvarūpam | nijaṁ nirguṇaṁ nirvikalpaṁ nirīhaṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivāṣṭakam prabhuṁ prāṇanāthaṁ vibhuṁ viśvanāthaṁ jagannāthanāthaṁ sadānandabhājam | bhavadbhavyabhūtēśvaraṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivamaṅgalāṣṭakam bhavāya candracūḍāya nirguṇāya guṇātmanē | kālakālāya rudrāya nīlagrīvāya maṅgalam || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → bilvāṣṭakam 1 tridalaṁ triguṇākāraṁ trinētraṁ ca triyāyudham | trijanmapāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → pradōṣastōtrāṣṭakam satyaṁ bravīmi paralōkahitaṁ bravīmi sāraṁ bravīmyupaniṣaddhr̥dayaṁ bravīmi |...
stōtranidhi → śrī śiva stōtrāṇi → śrī candraśēkharāṣṭakam candraśēkhara candraśēkhara candraśēkhara pāhi mām | candraśēkhara candraśēkhara candraśēkhara rakṣa...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī subrahmaṇya aṣṭakam (karāvalamba stōtram) hē svāminātha karuṇākara dīnabandhō śrīpārvatīśamukhapaṅkajapadmabandhō |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇanāyakāṣṭakam ēkadantaṁ mahākāyaṁ taptakāñcanasannibham | lambōdaraṁ viśālākṣaṁ vandē:'haṁ gaṇanāyakam ||...
stōtranidhi → vividha stōtrāṇi → śrī yamunāṣṭakam 2 kr̥pāpārāvārāṁ tapanatanayāṁ tāpaśamanīṁ murāriprēyasyāṁ bhavabhayadavāṁ bhaktivaradām |...
stōtranidhi → vividha stōtrāṇi → yamunāṣṭakam 1 murārikāyakālimālalāmavāridhāriṇī tr̥ṇīkr̥tatriviṣṭapā trilōkaśōkahāriṇī |...
stōtranidhi → vividha stōtrāṇi → śrī maṇikarṇikāṣṭakam tvattīrē maṇikarṇikē hariharau sāyujyamuktipradau vādantau kurutaḥ parasparamubhau jantōḥ prayāṇōtsavē |...
stōtranidhi → vividha stōtrāṇi → śrī narmadāṣṭakam sabindusindhususkhalattaraṅgabhaṅgarañjitaṁ dviṣatsu pāpajātajātakādivārisamyutam |...
stōtranidhi → vividha stōtrāṇi → dhanyāṣṭakam tat jñānaṁ praśamakaraṁ yadindriyāṇāṁ tat jñēyaṁ yadupaniṣatsuniścitārtham | tē dhanyā bhuvi...
stōtranidhi → śrī guru stōtrāṇi → gurvaṣṭakam śarīraṁ surūpaṁ tathā vā kalatraṁ | yaśaścāru citraṁ dhanaṁ mērutulyam | manaścēnna lagnaṁ gurōraṅghripadmē |...