Dhanyashtakam – dhanyāṣṭakam


tat jñānaṁ praśamakaraṁ yadindriyāṇāṁ
tat jñēyaṁ yadupaniṣatsuniścitārtham |
tē dhanyā bhuvi paramārthaniścitēhāḥ
śēṣāstu bhramanilayē paribhramantaḥ || 1 ||

ādau vijitya viṣayānmadamōharāga-
dvēṣādiśatrugaṇamāhr̥tayōgarājyāḥ |
jñātvā mataṁ samanubhūyaparātmavidyā-
kāntāsukhaṁ vanagr̥hē vicaranti dhanyāḥ || 2 ||

tyaktvā gr̥hē ratimadhōgatihētubhūtā-
mātmēcchayōpaniṣadartharasaṁ pibantaḥ |
vītaspr̥hā viṣayabhōgapadē viraktā
dhanyāścaranti vijanēṣu viraktasaṅgāḥ || 3 ||

tyaktvā mamāhamiti bandhakarē padē dvē
mānāvamānasadr̥śāḥ samadarśinaśca |
kartāramanyamavagamya tadarpitāni
kurvanti karmaparipākaphalāni dhanyāḥ || 4 ||

tyaktvaiṣaṇātrayamavēkṣitamōkṣamargā
bhaikṣāmr̥tēna parikalpitadēhayātrāḥ |
jyōtiḥ parātparataraṁ paramātmasañjñaṁ
dhanyā dvijārahasi hr̥dyavalōkayanti || 5 ||

nāsanna sanna sadasanna mahanna cāṇu
na strī pumānna ca napuṁsakamēkabījam |
yairbrahma tatsamanupāsitamēkacittai-
rdhanyā virējuritarē bhavapāśabaddhāḥ || 6 ||

ajñānapaṅkaparimagnamapētasāraṁ
duḥkhālayaṁ maraṇajanmajarāvasaktaṁ |
saṁsārabandhanamanityamavēkṣya dhanyā
jñānāsinā tadavaśīrya viniścayanti || 7 ||

śāntairananyamatibhirmadhurasvabhāvai-
rēkatvaniścitamanōbhirapētamōhaiḥ |
sākaṁ vanēṣu viditātmapadasvarupaṁ
tadvastu samyaganiśaṁ vimr̥śanti dhanyāḥ || 8 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed