Narmadashtakam – śrī narmadāṣṭakam


sabindusindhususkhalattaraṅgabhaṅgarañjitaṁ
dviṣatsu pāpajātajātakādivārisamyutam |
kr̥tāntadūtakālabhūtabhītihārivarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 1 ||

tvadambulīnadīnamīnadivyasampradāyakaṁ
kalau malaughabhārahārisarvatīrthanāyakam |
sumacchakacchanakracakravākacakraśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 2 ||

mahāgabhīranīrapūrapāpadhūtabhūtalaṁ
dhvanatsamastapātakāridāritāpadācalam |
jagallayē mahābhayē mr̥kaṇḍusūnuharmyadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 3 ||

gataṁ tadaiva mē bhayaṁ tvadambu vīkṣitaṁ yadā
mr̥kaṇḍusūnuśaunakāsurārisēvitaṁ sadā |
punarbhavābdhijanmajaṁ bhavābdhiduḥkhavarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 4 ||

alakṣyalakṣakinnarāmarāsurādipūjitaṁ
sulakṣanīratīradhīrapakṣilakṣakūjitam |
vasiṣṭhaśiṣṭapippalādikardamādiśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 5 ||

sanatkumāranācikētakaśyapātriṣatpadaiḥ
dhr̥taṁ svakīyamānasēṣu nāradādiṣatpadaiḥ |
ravīndurantidēvadēvarājakarmaśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 6 ||

alakṣalakṣalakṣapāpalakṣasārasāyudhaṁ
tatastu jīvajantutantubhuktimuktidāyakam |
viriñciviṣṇuśaṅkarasvakīyadhāmavarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 7 ||

ahō dhr̥taṁ svanaṁ śrutaṁ mahēśikēśajātaṭē
kirātasūtabāḍabēṣu paṇḍitē śaṭhē naṭē |
durantapāpatāpahāri sarvajantuśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 8 ||

idaṁ tu narmadāṣṭakaṁ trikālamēva yē sadā
paṭhanti tē nirantaraṁ na yānti durgatiṁ kadā |
sulabhyadēhadurlabhaṁ mahēśadhāmagauravaṁ
punarbhavā narā na vai vilōkayanti rauravam || 9 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed