Shiva Ashtakam – śrī śivāṣṭakam


prabhuṁ prāṇanāthaṁ vibhuṁ viśvanāthaṁ
jagannāthanāthaṁ sadānandabhājam |
bhavadbhavyabhūtēśvaraṁ bhūtanāthaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 1 ||

galē ruṇḍamālaṁ tanau sarpajālaṁ
mahākālakālaṁ gaṇēśādhipālam |
jaṭājūṭagaṅgōttaraṅgairviśālaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 2 ||

mudāmākaraṁ maṇḍanaṁ maṇḍayantaṁ
mahāmaṇḍalaṁ bhasmabhūṣādharaṁ tam |
anādiṁ hyapāraṁ mahāmōhamāraṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 3 ||

vaṭādhōnivāsaṁ mahāṭ-ṭāṭ-ṭahāsaṁ
mahāpāpanāśaṁ sadāsuprakāśam |
girīśaṁ gaṇēśaṁ surēśaṁ mahēśaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 4 ||

girindrātmajāsaṅgr̥hītārdhadēhaṁ
girau saṁsthitaṁ sarvadā:’:’sannagēham |
parabrahmabrahmādibhirvandyamānaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 5 ||

kapālaṁ triśūlaṁ karābhyāṁ dadhānaṁ
padāmbhōjanamrāya kāmaṁ dadānam |
balīvardayānaṁ surāṇāṁ pradhānaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 6 ||

śaraccandragātraṁ gaṇānandapātraṁ
trinētraṁ pavitraṁ dhanēśasya mitram |
aparṇākalatraṁ sadā saccaritraṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 7 ||

haraṁ sarpahāraṁ citābhūvihāraṁ
bhavaṁ vēdasāraṁ sadā nirvikāram |
śmaśānē vasantaṁ manōjaṁ dahantaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 8 ||

stavaṁ yaḥ prabhātē naraḥ śūlapāṇēḥ
paṭhēt sarvadā bhargabhāvānuraktaḥ |
sa putraṁ dhanaṁ dhānyamitraṁ kalatraṁ
vicitraiḥ samārādhya mōkṣaṁ prayāti || 9 ||

iti śrīkr̥ṣṇajanmakhaṇḍē śivāṣṭaka stōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed