stōtranidhi → vēda sūktāni → taittirīyōpaniṣat - 1. śīkṣāvallī (tai|ā|7-1-1) oṃ śrī gurubhyo namaḥ | hariḥ om || oṃ śaṃ no̍ mi̱traśśaṃ varu̍ṇaḥ | śaṃ...
stōtranidhi → śrī sūrya stōtrāṇi → sūrya stuti (ṛgvedīya) (ṛ|ve|1|050|1) udu̱ tyaṃ jā̱tave̍dasaṃ de̱vaṃ va̍hanti ke̱tava̍: | dṛ̱śe viśvā̍ya̱ sūrya̍m || 1...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrīsūktam hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām | ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudrapraśnaḥ - camakapraśnaḥ || prathama anuvāka || oṃ agnā̍viṣṇū sa̱joṣa̍se̱mā va̍rdhantu vā̱ṃ gira̍: |...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudrapraśnaḥ - namakapraśnaḥ oṃ namo bhagavate̍ rudrā̱ya || || prathama anuvāka || oṃ nama̍ste rudra ma̱nyava̍ u̱tota̱...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudrapraśnaḥ - laghunyāsaḥ ōṁ athātmānagṁ śivātmānagṁ śrīrudrarūpaṁ dhyāyēt || śuddhasphaṭikasaṁkāśaṁ...
stōtranidhi → vēda sūktāni → śraddhā sūktam (yajurvēdīya) (tai|brā|2|8|8|6) śra̱ddhāyā̱'gniḥ sami̍dhyate | śra̱ddhayā̍ vindate ha̱viḥ | śra̱ddhāṃ bhaga̍sya...
stōtranidhi → vēda sūktāni → śraddhā sūktam (r̥gvēdīya) (ṛ|10|151) śra̱ddhayā̱gniḥ sami̍dhyate śra̱ddhayā̍ hūyate ha̱viḥ | śra̱ddhāṃ bhaga̍sya mū̱rdhani̱...
stōtranidhi → nāgadēvata stōtrāṇi → sarpa sūktam namo̍ astu sa̱rpebhyo̱ ye ke ca̍ pṛthi̱vī manu̍ | ye a̱ntari̍kṣe̱ ye di̱vi tebhya̍: sa̱rpebhyo̱ nama̍: |...
stōtranidhi → śrī viṣṇu stōtrāṇi → puruṣa sūktam oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ | gā̱tuṃ ya̱jñapa̍taye | daivī̎: sva̱stira̍stu naḥ |...
stōtranidhi → śrī hanumān stōtrāṇi → pavamāna sūktam om || hira̍ṇyavarṇā̱: śuca̍yaḥ pāva̱kā yāsu̍ jā̱taḥ ka̱śyapo̱ yāsvindra̍: | a̱gniṃ yā garbha̍ṃ...
stōtranidhi → vēda sūktāni → nīlā sūktam oṃ gṛ̱ṇā̱hi̱ | ghṛ̱tava̍tī savita̱rādhi̍patyai̱: paya̍svatī̱ranti̱rāśā̍no astu | dhru̱vā di̱śāṃ...
stōtranidhi → navagraha stōtrāṇi → navagraha sūktam oṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam | prasannavadanam dhyāyetsarva vighnopaśāntaye || oṃ bhūḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → nārāyaṇōpaniṣat oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai | te̱ja̱svinā̱vadhī̍tamastu̱ mā...
stōtranidhi → śrī viṣṇu stōtrāṇi → nārāyaṇa sūktam oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai | te̱ja̱svinā̱vadhī̍tamastu̱ mā...
stōtranidhi → vēda sūktāni → nakṣatra sūktam (tai|saṃ,kāṇḍa-3,prapāṭhakaḥ-5,anuvāka-1) kṛttika - a̱gnirna̍: pātu̱ kṛtti̍kāḥ | nakṣa̍traṃ de̱vami̍ndri̱yam |...
stōtranidhi → vēda sūktāni → mēdhā sūktam oṃ yaśchanda̍sāmṛṣa̱bho vi̱śvarū̍paḥ | chando̱bhyo'dhya̱mṛtā̎thsamba̱bhūva̍ | sa mendro̍ me̱dhayā̎ spṛṇotu |...
stōtranidhi → vēda sūktāni → manyu sūktam (ṛ|ve|10|83,84) yaste̎ ma̱nyo'vi̍dhadvajra sāyaka̱ saha̱ oja̍: puṣyati̱ viśva̍mānu̱ṣak | sā̱hyāma̱ dāsa̱mārya̱ṃ tvayā̎...
stōtranidhi → śrī viṣṇu stōtrāṇi → mantrapuṣpam dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ | śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ | tame̱vaṃ vi̱dvāna̱mṛta̍...
stōtranidhi → śrī viṣṇu stōtrāṇi → mahānārāyaṇōpaniṣat ha̱ri̱: om || śaṃ no̍ mi̱traḥ śaṃ varu̍ṇaḥ | śaṃ no̍ bhavatvarya̱mā | śaṃ na̱ indro̱...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa sūktam (r̥gvēdīya) ā tū na̍ indra kṣu̱manta̎ṃ ci̱traṃ grā̱bhaṃ saṃ gṛ̍bhāya | ma̱hā̱ha̱stī...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapatyatharvaśīrṣōpaniṣat ōṁ bha̲draṁ karṇḗbhiḥ śr̥ṇu̲yāmá dēvāḥ | bha̲draṁ...
stōtranidhi → śrī durgā stōtrāṇi → durgā sūktam oṃ jā̱tave̍dase sunavāma̱ soma̍ marātīya̱to nida̍hāti̱ veda̍: | sa na̍: parṣa̱dati̍ du̱rgāṇi̱ viśvā̍...
stōtranidhi → śrī durgā saptaśatī → dēvī sūktam oṃ a̱haṃ ru̱drebhi̱rvasu̍bhiścarāmya̱hamā̎di̱tyairu̱ta vi̱śvade̎vaiḥ | a̱haṃ mi̱trāvaru̍ṇo̱bhā...