Sarpa Suktam – sarpa sūktam


namo̍ astu sa̱rpebhyo̱ ye ke ca̍ pṛthi̱vī manu̍ |
ye a̱ntari̍kṣe̱ ye di̱vi tebhya̍: sa̱rpebhyo̱ nama̍: | (tai|saṃ|4|2|3)

ye̎do ro̍ca̱ne di̱vo ye vā̱ sūrya̍sya ra̱śmiṣu̍ |
yeṣā̍ma̱psu sada̍: kṛ̱taṃ tebhya̍: sa̱rpebhyo̱ nama̍: |

yā iṣa̍vo yātu̱dhānā̍nā̱ṃ ye vā̱ vana̱spatī̱g̱ṃ ranu̍ |
ye vā̎va̱ṭeṣu̱ śera̍te̱ tebhya̍: sa̱rpebhyo̱ nama̍: |

i̱dagṃ sa̱rpebhyo̍ ha̱vira̍stu̱ juṣṭam̎ |
ā̱śre̱ṣā yeṣā̍manu̱yanti̱ ceta̍: |
ye a̱ntari̍kṣaṃ pṛthi̱vīṃ kṣi̱yanti̍ |
te na̍ssa̱rpāso̱ hava̱māga̍miṣṭhāḥ |
ye ro̍ca̱ne sūrya̱syāpi̍ sa̱rpāḥ |
ye diva̍ṃ de̱vīmanu̍sa̱ncara̍nti |
yeṣā̍māśre̱ṣā a̍nu̱yanti̱ kāmam̎ |
tebhya̍ssa̱rpebhyo̱ madhu̍majjuhomi || 2 ||

ni̱ghṛṣvai̍rasa̱māyu̍taiḥ |
kālairharitva̍māpa̱nnaiḥ |
indrāyā̍hi sa̱hasra̍yuk |
a̱gnirvi̱bhrāṣṭi̍vasanaḥ |
vā̱yuśveta̍sikadru̱kaḥ |
sa̱ṃva̱thsa̱ro vi̍ṣū̱varṇai̎: |
nityā̱ste’nuca̍rāsta̱va |
subrahmaṇyogṃ subrahmaṇyogṃ su̍brahmaṇyogm || 3 ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||


See more nāgadēvata stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed