Taittiriya Upanishad Shikshavalli – taittirīyōpaniṣat – 1. śīkṣāvallī


(tai|ā|7-1-1)

oṃ śrī gurubhyo namaḥ | hariḥ om ||

oṃ śaṃ no̍ mi̱traśśaṃ varu̍ṇaḥ | śaṃ no̍ bhavatvarya̱mā |
śaṃ na̱ indro̱ bṛha̱spati̍: | śaṃ no̱ viṣṇu̍rurukra̱maḥ |
namo̱ brahma̍ṇe | nama̍ste vāyo | tvame̱va pra̱tyakṣa̱ṃ brahmā̍si |
tvame̱va pra̱tyakṣa̱ṃ brahma̍ vadiṣyāmi | ṛ̱taṃ va̍diṣyāmi |
sa̱tyaṃ va̍diṣyāmi | tanmāma̍vatu | tadva̱ktāra̍mavatu |
ava̍tu̱ mām | ava̍tu va̱ktāram̎ |
oṃ śānti̱: śānti̱: śānti̍: || 1 ||

iti prathamo’nuvākaḥ ||

śīkṣāṃ vyā̎khyāsyā̱maḥ | varṇa̱ssvaraḥ | mātrā̱ balam |
sāma̍ santā̱naḥ | ityuktaśśī̎kṣādhyā̱yaḥ || 1 ||

iti dvitīyo’nuvākaḥ ||

sa̱ha nau̱ yaśaḥ | sa̱ha nau bra̍hmava̱rcasam |
athātassagṃhitāyā upaniṣadaṃ vyā̎khyāsyā̱maḥ |
pañcasvadhika̍raṇe̱ṣu |
adhilokamadhijyautiṣamadhividyamadhipraja̍madhyā̱tmam |
tā mahāsagṃhitā i̍tyāca̱kṣate | athā̍dhilo̱kam |
pṛthivī pū̎rvarū̱pam | dyaurutta̍rarū̱pam |
ākā̍śassa̱ndhiḥ || 1 ||

vāyu̍ssandhā̱nam | itya̍dhilo̱kam | athā̍dhijyau̱tiṣam |
agniḥ pū̎rvarū̱pam | āditya utta̍rarū̱pam | ā̍passa̱ndhiḥ |
vaidyuta̍ssandhā̱nam | itya̍dhijyau̱tiṣam | athā̍dhivi̱dyam |
ācāryaḥ pū̎rvarū̱pam || 2 ||

antevāsyutta̍rarū̱pam | vi̍dyā sa̱ndhiḥ |
pravacanag̍ṃ sandhā̱nam |
itya̍dhivi̱dyam | athādhi̱prajam | mātā pū̎rvarū̱pam |
pitotta̍rarū̱pam | pra̍jā sa̱ndhiḥ | prajananag̍ṃ sandhā̱nam |
ityadhi̱prajam || 3 ||

athādhyā̱tmam | adharā hanuḥ pū̎rvarū̱pam |
uttarā hanurutta̍rarū̱pam | vāksa̱ndhiḥ | jihvā̍ sandhā̱nam |
ityadhyā̱tmam | itīmā ma̍hāsa̱g̱ṃhitāḥ |
ya evametā mahāsagṃhitā vyākhyā̍tā ve̱da |
sandhīyate praja̍yā pa̱śubhiḥ |
brahmavarcasenānnādyena suvargyeṇa̍ loke̱na || 4 ||

iti tṛtīyo’nuvākaḥ ||

yaśchanda̍sāmṛṣa̱bho vi̱śvarū̍paḥ |
chando̱bhyo’dhya̱mṛtā̎thsaṃ ba̱bhūva̍ |
sa mendro̍ me̱dhayā̎ spṛṇotu |
a̱mṛta̍sya deva̱ dhāra̍ṇo bhūyāsam |
śarī̍raṃ me̱ vica̍rṣaṇam | ji̱hvā me̱ madhu̍mattamā |
karṇā̎bhyāṃ bhūri̱ viśru̍vam |
brahma̍ṇaḥ ko̱śo̎si me̱dhayā’pi̍hitaḥ |
śru̱taṃ me̍ gopāya | ā̱vaha̍ntī vitanvā̱nā || 1 ||

ku̱rvā̱ṇā cīra̍mā̱tmana̍: | vāsāg̍ṃsi̱ mama̱ gāva̍śca |
a̱nna̱pā̱ne ca̍ sarva̱dā | tato̍ me̱ śriya̱māva̍ha |
lo̱ma̱śāṃ pa̱śubhi̍ssa̱ha svāhā̎ |
āmā̍ yantu brahmacā̱riṇa̱ssvāhā̎ |
vimā̎’yantu brahmacā̱riṇa̱ssvāhā̎ |
pramā̎’yantu brahmacā̱riṇa̱ssvāhā̎ |
damā̍yantu brahmacā̱riṇa̱ssvāhā̎ |
śamā̍yantu brahmacā̱riṇa̱ssvāhā̎ || 2 ||

yaśo̱ jane̎sāni̱ svāhā̎ | śreyā̱nvasya̍so’sāni̱ svāhā̎ |
taṃ tvā̍ bhaga̱ pravi̍śāni̱ svāhā̎ |
sa mā̍ bhaga̱ pravi̍śa̱ svāhā̎ |
tasmi̎nthsa̱hasra̍śākhe | nibha̍gā̱haṃ tvayi̍ mṛje̱ svāhā̎ |
yathā”pa̱: prava̍tā̱”yanti̍ | yathā̱ māsā̍ aharja̱ram |
e̱vaṃ māṃ bra̍hmacā̱riṇa̍: | dhāta̱rāya̍ntu sa̱rvata̱ssvāhā̎ |
pra̱ti̱ve̱śo̎si̱ pramā̍bhāhi̱ pramā̍padyasva || 3 ||

iti caturtho’nuvākaḥ ||

bhūrbhuva̱ssuva̱riti̱ vā e̱tāsti̱sro vyāhṛ̍tayaḥ |
tāsā̍muhasmai̱ tāṃ ca̍tu̱rthīm | māhā̍camasya̱: prave̍dayate |
maha̱ iti̍ | tadbrahma̍ | sa ā̱tmā | aṅgā̎nya̱nyā de̱vatā̎: |
bhūriti̱ vā a̱yaṃ lo̱kaḥ | bhuva̱ itya̱ntari̍kṣam |
suva̱ritya̱sau lo̱kaḥ || 1 ||

maha̱ ityā̍di̱tyaḥ | ā̱di̱tyena̱ vāva sarve̍ lo̱kā mahī̍yante |
bhūriti̱ vā a̱gniḥ | bhuva̱ iti̍ vā̱yuḥ | suva̱rityā̍di̱tyaḥ |
maha̱ iti̍ ca̱ndramā̎: |
ca̱ndrama̍sā̱ vāva sarvā̍ṇi̱ jyotīg̍ṃṣi̱ mahī̍yante | bhūriti̱ vā ṛca̍: |
bhuva̱ iti̱ sāmā̍ni |
suva̱riti̱ yajūg̍ṃṣi || 2 ||

maha̱ iti̱ brahma̍ | brahma̍ṇā̱ vāva sarve̍ ve̱dā mahī̍yante |
bhūriti̱ vai prā̱ṇaḥ | bhuva̱ itya̍pā̱naḥ | suva̱riti̍ vyā̱naḥ |
maha̱ ityannam̎ | anne̍na̱ vāva sarve̎ prā̱ṇā mahī̍yante |
tā vā e̱tāścata̍sraścatu̱rdhā | cata̍sraścatasro̱ vyāhṛ̍tayaḥ |
tā yo veda̍ |
sa ve̍da̱ brahma̍ | sarve̎’smai de̱vā ba̱limāva̍hanti || 3 ||

iti pañcamo’nuvākaḥ ||

sa ya e̱ṣo̎’ntarahṛ̍daya ākā̱śaḥ |
tasmi̍nna̱yaṃ puru̍ṣo mano̱maya̍: | amṛ̍to hira̱ṇmaya̍: |
anta̍reṇa̱ tālu̍ke | ya e̱ṣastana̍ ivāva̱lamba̍te | se̎ndrayo̱niḥ |
yatrā̱sau ke̍śā̱nto vi̱varta̍te | vya̱pohya̍ śīrṣakapā̱le |
bhūritya̱gnau prati̍tiṣṭhati | bhuva̱ iti̍ vā̱yau || 1 ||

suva̱rityā̍di̱tye | maha̱ iti̱ brahma̍ṇi | ā̱pnoti̱ svārā̎jyam |
ā̱pnoti̱ mana̍sa̱spatim̎ | vākpa̍ti̱ścakṣu̍ṣpatiḥ |
śrotra̍patirvi̱jñāna̍patiḥ | e̱tattato̍ bhavati |
ā̱kā̱śaśa̍rīra̱ṃ brahma̍ |
sa̱tyātma̍ prā̱ṇārā̍ma̱ṃ mana̍ ānandam |
śānti̍samṛddhama̱mṛtam̎ |
iti̍ prācīna yo̱gyopā̎ssva || 2 ||

iti ṣaṣṭho’nuvākaḥ ||

pṛ̱thi̱vya̍ntari̍kṣa̱ṃ dyaurdiśo̎vāntaradi̱śāḥ |
a̱gnirvā̱yurā̍di̱tyaśca̱ndramā̱ nakṣa̍trāṇi |
āpa̱ oṣa̍dhayo̱ vana̱spata̍ya ākā̱śa ā̱tmā | itya̍dhibhū̱tam |
athādhyā̱tmam | prā̱ṇo vyā̱no̎pā̱na u̍dā̱nassa̍mā̱naḥ |
cakṣu̱śśrotra̱ṃ mano̱ vāktvak |
carma̍mā̱g̱ṃsagg snāvāsthi̍ ma̱jjā |
e̱tada̍dhivi̱dhāya̱ ṛṣi̱ravo̍cat |
pāṅkta̱ṃ vā i̱dagṃ sarvam̎ |
pāṅkte̍nai̱va pāṅktagg̍ spṛṇo̱tīti̍ || 1 ||

iti saptamo’nuvākaḥ ||

omiti̱ brahma̍ | omitī̱dagṃ sarvam̎ |
omitye̱tada̍nukṛti ha sma̱ vā a̱pyo śrā̍va̱yetyāśrā̍vayanti |
omiti̱ sāmā̍ni gāyanti | ogṃ śomiti̍ śa̱strāṇi̍ śagṃsanti |
omitya̍dhva̱ryuḥ pra̍tiga̱raṃ prati̍gṛṇāti |
omiti̱ brahmā̱ prasau̍ti | omitya̍gniho̱tramanu̍jānāti |
omiti̍ brāhma̱ṇaḥ pra̍va̱kṣyannā̍ha̱ brahmopā̎pnavā̱nīti̍ |
brahmai̱vopā̎pnoti || 1 ||

ityaṣṭamo’nuvākaḥ ||

ṛtaṃ ca svādhyāyaprava̍cane̱ ca |
satyaṃ ca svādhyāyaprava̍cane̱ ca |
tapaśca svādhyāyaprava̍cane̱ ca |
damaśca svādhyāyaprava̍cane̱ ca |
śamaśca svādhyāyaprava̍cane̱ ca |
agnayaśca svādhyāyaprava̍cane̱ ca |
agnihotraṃ ca svādhyāyaprava̍cane̱ ca |
atithayaśca svādhyāyaprava̍cane̱ ca |
mānuṣaṃ ca svādhyāyaprava̍cane̱ ca |
prajā ca svādhyāyaprava̍cane̱ ca |
prajanaśca svādhyāyaprava̍cane̱ ca |
prajātiśca svādhyāyaprava̍cane̱ ca |
satyamiti satyavacā̍ rāthī̱taraḥ |
tapa iti taponityaḥ pau̍ruśi̱ṣṭiḥ |
svādhyāyapravacane eveti nāko̍ maudga̱lyaḥ |
taddhi tapa̍staddhi̱ tapaḥ || 1 ||

iti navamo’nuvākaḥ ||

a̱haṃ vṛ̱kṣasya̱ reri̍vā | kī̱rtiḥ pṛ̱ṣṭhaṃ gi̱reri̍va |
ū̱rdhvapa̍vitro vā̱jinī̍va sva̱mṛta̍masmi |
dravi̍ṇa̱g̱ṃ sava̍rcasam | sumedhā a̍mṛto̱kṣitaḥ |
iti triśaṅkorvedā̍nuva̱canam || 1 ||

iti daśamo’nuvākaḥ ||

vedamanūcyācāryo’ntevāsinama̍nuśā̱sti |
satya̱ṃ vada | dharma̱ṃ cara | svādhyāyā̎nmā pra̱madaḥ |
ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vya̍vacche̱tsīḥ |
satyānna prama̍dita̱vyam | dharmānna prama̍dita̱vyam |
kuśalānna prama̍dita̱vyam | bhūtyai na prama̍dita̱vyam |
svādhyāyapravacanābhyāṃ na prama̍dita̱vyam || 1 ||

devapitṛkāryābhyāṃ na prama̍dita̱vyam | mātṛ̍devo̱ bhava |
pitṛ̍devo̱ bhava | ācārya̍devo̱ bhava | atithi̍devo̱ bhava |
yānyanavadyāni̍ karmā̱ṇi | tāni sevi̍tavyā̱ni | no i̍tarā̱ṇi |
yānyasmākagṃ suca̍ritā̱ni | tāni tvayo̍pāsyā̱ni || 2 ||

no i̍tarā̱ṇi | ye ke cārumacchreyāg̍ṃso brā̱hmaṇāḥ |
teṣāṃ tvayā”sane na praśva̍sita̱vyam | śraddha̍yā de̱yam |
aśraddha̍yā’de̱yam | śri̍yā de̱yam | hri̍yā de̱yam |
bhi̍yā de̱yam | saṃvi̍dā de̱yam |
atha yadi te karmavicikithsā vā vṛttaviciki̍thsā vā̱ syāt || 3 ||

ye tatra brāhmaṇā̎ssaṃma̱rśinaḥ | yuktā̍ āyu̱ktāḥ |
alūkṣā̍ dharma̍kāmā̱ssyuḥ | yathā te̍ tatra̍ varte̱rann |
tathā tatra̍ varte̱thāḥ | athābhyā̎khyā̱teṣu |
ye tatra brāhmaṇā̎ssaṃma̱rśinaḥ | yuktā̍ āyu̱ktāḥ |
alūkṣā̍ dharmakāmā̱ssyuḥ | yathā te̍ teṣu̍ varte̱rann |
tathā teṣu̍ varte̱thāḥ | eṣa̍ āde̱śaḥ | eṣa u̍pade̱śaḥ |
eṣā ve̍dopa̱niṣat | etada̍nuśā̱sanam | evamupā̍sita̱vyam |
evamu caita̍dupā̱syam || 4 ||

ityekādaśa’nuvākaḥ ||

śaṃ no̍ mi̱traśśaṃ varu̍ṇaḥ | śaṃ no̍ bhavatvarya̱mā |
śaṃ na̱ indro̱ bṛha̱spati̍: | śaṃ no̱ viṣṇu̍rurukra̱maḥ |
namo̱ brahma̍ṇe | nama̍ste vāyo | tvame̱va pra̱tyakṣa̱ṃ brahmā̍si |
tvāme̱va pra̱tyakṣa̱ṃ brahmāvā̍diṣam | ṛ̱tama̍vādiṣam |
sa̱tyama̍vādiṣam | tanmāmā̍vīt | tadva̱ktāra̍māvīt |
āvī̱nmām | āvī̎dva̱ktāram̎ |
oṃ śānti̱: śānti̱: śānti̍: || 1 ||

iti dvādaśo’nuvākaḥ ||

|| iti śīkṣāvallī samāptā ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed