Surya Stuti (Rigveda) – sūrya stuti (ṛgvedīya)


(ṛ|ve|1|050|1)

udu̱ tyaṃ jā̱tave̍dasaṃ de̱vaṃ va̍hanti ke̱tava̍: |
dṛ̱śe viśvā̍ya̱ sūrya̍m || 1

apa̱ tye tā̱yavo̍ yathā̱ nakṣa̍trā yantya̱ktubhi̍: |
sūrā̍ya vi̱śvaca̍kṣase || 2

adṛ̍śramasya ke̱tavo̱ vi ra̱śmayo̱ janā̱gṃ anu̍ |
bhrāja̍nto a̱gnayo̍ yathā || 3

ta̱raṇi̍rvi̱śvada̍rśato jyoti̱ṣkṛda̍si sūrya |
viśva̱mā bhā̍si roca̱nam || 4

pra̱tyaṅ de̱vānā̱ṃ viśa̍: pra̱tyaṅṅude̍ṣi̱ mānu̍ṣān |
pra̱tyaṅviśva̱ṃ sva̍rdṛ̱śe || 5

yenā̍ pāvaka̱ cakṣa̍sā bhura̱ṇyanta̱ṃ janā̱gṃ anu̍ |
tvaṃ va̍ruṇa̱ paśya̍si || 6

vi dyāme̍ṣi̱ raja̍spṛ̱thvahā̱ mimā̍no a̱ktubhi̍: |
paśya̱ñjanmā̍ni sūrya || 7

sa̱pta tvā̍ ha̱rito̱ rathe̱ vaha̍nti deva sūrya |
śo̱ciṣke̍śaṃ vicakṣaṇa || 8

ayu̍kta sa̱pta śu̱ndhyuva̱: sūro̱ ratha̍sya na̱ptya̍: |
tābhi̍ryāti̱ svayu̍ktibhiḥ || 9

udva̱yaṃ tama̍sa̱spari̱ jyoti̱ṣpaśya̍nta̱ utta̍ram |
de̱vaṃ de̍va̱trā sūrya̱maga̍nma̱ jyoti̍rutta̱mam || 10

u̱dyanna̱dya mi̍tramaha ā̱roha̱nnutta̍rā̱ṃ diva̍m |
hṛ̱dro̱gaṃ mama̍ sūrya hari̱māṇa̍ṃ ca nāśaya || 11

śuke̍ṣu me hari̱māṇa̍ṃ ropa̱ṇākā̍su dadhmasi |
atho̍ hāridra̱veṣu̍ me hari̱māṇa̱ṃ ni da̍dhmasi || 12

uda̍gāda̱yamā̍di̱tyo viśve̍na̱ saha̍sā sa̱ha |
dvi̱ṣanta̱ṃ mahya̍ṃ ra̱ndhaya̱nmo a̱haṃ dvi̍ṣa̱te ra̍dham ||


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed