Taittiriya Upanishad Brahmanandavalli – taittirīyōpaniṣat – 2. brahmānandavallī


oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ |
oṃ śānti̱: śānti̱: śānti̍: ||

(tai|ā|8-1-1)
bra̱hma̱vidā̎pnoti̱ param̎ | tade̱ṣā’bhyu̍ktā |
sa̱tyaṃ jñā̱nama̍na̱ntaṃ brahma̍ |
yo veda̱ nihi̍ta̱ṃ guhā̱yāṃ para̱me vyo̍man |
so̎’śnu̱te sarvā̱nkāmā̎nthsa̱ha | brahma̍ṇā vipa̱ściteti̍ ||

tasmā̱dvā e̱tasmā̍dā̱tmana̍ ākā̱śassambhū̍taḥ | ā̱kā̱śādvā̱yuḥ |
vā̱yora̱gniḥ | a̱gnerāpa̍: | a̱dbhyaḥ pṛ̍thi̱vī |
pṛ̱thi̱vyā oṣa̍dhayaḥ | oṣa̍dhī̱bhyo’nnam̎ | annā̱tpuru̍ṣaḥ |
sa vā eṣa puruṣo’nna̍rasa̱mayaḥ | tasyeda̍meva̱ śiraḥ |
ayaṃ dakṣi̍ṇaḥ pa̱kṣaḥ | ayamutta̍raḥ pa̱kṣaḥ |
ayamātmā̎ | idaṃ puccha̍ṃ prati̱ṣṭhā |
tadapyeṣa ślo̍ko bha̱vati || 1 ||

iti prathamo’nuvākaḥ ||

annā̱dvai pra̱jāḥ pra̱jāya̍nte | yāḥ kāśca̍ pṛthi̱vīg śri̱tāḥ |
atho̱ anne̍nai̱va jī̍vanti | athai̍na̱dapi̍ yantyanta̱taḥ |
anna̱g̱ṃ hi bhū̱tānā̱ṃ jyeṣṭham̎ | tasmā̎thsarvauṣa̱dhamu̍cyate |
sarva̱ṃ vai te’nna̍māpnuvanti | ye’nna̱ṃ brahmo̱pāsa̍te |
anna̱g̱ṃ hi bhū̱tānā̱ṃ jyeṣṭham̎ | tasmā̎thsarvauṣa̱dhamu̍cyate |
annā̎dbhū̱tāni̱ jāya̍nte | jātā̱nyanne̍na vardhante |
adyate’tti ca̍ bhūtā̱ni | tasmādannaṃ taducya̍ta i̱ti |
tasmādvā etasmādanna̍rasa̱mayāt | anyo’ntara ātmā̎ prāṇa̱mayaḥ |
tenai̍ṣa pū̱rṇaḥ | sa vā eṣa puruṣavi̍dha e̱va |
tasya puru̍ṣavi̱dhatām | anvaya̍ṃ puruṣa̱vidhaḥ |
tasya prāṇa̍ eva̱ śiraḥ | vyāno dakṣi̍ṇaḥ pa̱kṣaḥ |
apāna utta̍raḥ pa̱kṣaḥ | ākā̍śa ā̱tmā |
pṛthivī puccha̍ṃ prati̱ṣṭhā | tadapyeṣa ślo̍ko bha̱vati || 1 ||

iti dvitīyo’nuvākaḥ ||

prā̱ṇaṃ de̱vā anu̱prāṇa̍nti | ma̱nu̱ṣyā̎: pa̱śava̍śca̱ ye |
prā̱ṇo hi bhū̱tānā̱māyu̍: | tasmā̎thsarvāyu̱ṣamu̍cyate |
sarva̍me̱va ta̱ āyu̍ryanti | ye prā̱ṇaṃ brahmo̱pāsa̍te |
prāṇo hi bhūtā̍nāmā̱yuḥ | tasmāthsarvāyuṣamucya̍ta i̱ti |
tasyaiṣa eva śārī̍ra ā̱tmā | ya̍: pūrva̱sya |
tasmādvā etasmā̎tprāṇa̱mayāt | anyo’ntara ātmā̍ mano̱mayaḥ |
tenai̍ṣa pū̱rṇaḥ | sa vā eṣa puruṣavi̍dha e̱va |
tasya puru̍ṣavi̱dhatām | anvaya̍ṃ puruṣa̱vidhaḥ |
tasya yaju̍reva̱ śiraḥ | ṛgdakṣi̍ṇaḥ pa̱kṣaḥ | sāmotta̍raḥ pa̱kṣaḥ |
āde̍śa ā̱tmā | atharvāṅgirasaḥ puccha̍ṃ prati̱ṣṭhā |
tadapyeṣa ślo̍ko bha̱vati || 1 ||

iti tṛtīyo’nuvākaḥ ||

yato̱ vāco̱ niva̍rtante | aprā̎pya̱ mana̍sā sa̱ha |
ānandaṃ brahma̍ṇo vi̱dvān | na bibheti kadā̍cane̱ti |
tasyaiṣa eva śārī̍ra ā̱tmā | ya̍: pūrva̱sya |
tasmādvā etasmā̎nmano̱mayāt | anyo’ntara ātmā vi̍jñāna̱mayaḥ |
tenai̍ṣa pū̱rṇaḥ | sa vā eṣa puruṣavi̍dha e̱va |
tasya puru̍ṣavi̱dhatām |
anvaya̍ṃ puruṣa̱vidhaḥ | tasya śra̍ddhaiva̱ śiraḥ |
ṛtaṃ dakṣi̍ṇaḥ pa̱kṣaḥ |
satyamutta̍raḥ pa̱kṣaḥ | yo̍ga ā̱tmā | mahaḥ puccha̍ṃ prati̱ṣṭhā |
tadapyeṣa ślo̍ko bha̱vati || 1 ||

iti caturtho’nuvākaḥ ||

vi̱jñāna̍ṃ ya̱jñaṃ ta̍nute | karmā̍ṇi tanu̱te’pi̍ ca |
vi̱jñāna̍ṃ de̱vāssarve̎ |
brahma̱ jyeṣṭha̱mupā̍sate | vi̱jñāna̱ṃ brahma̱ cedveda̍ |
tasmā̱ccenna pra̱mādya̍ti | śa̱rīre̍ pāpma̍no hi̱tvā |
sarvānkāmānthsamaśnu̍ta i̱ti | tasyaiṣa eva śārī̍ra ā̱tmā |
ya̍: pūrva̱sya | tasmādvā etasmādvi̍jñāna̱mayāt |
anyo’ntara ātmā̎’nanda̱mayaḥ | tenai̍ṣa pū̱rṇaḥ |
sa vā eṣa puruṣavi̍dha e̱va | tasya puru̍ṣavi̱dhatām |
anvaya̍ṃ puruṣa̱vidhaḥ | tasya priya̍meva̱ śiraḥ |
modo dakṣi̍ṇaḥ pa̱kṣaḥ |
pramoda utta̍raḥ pa̱kṣaḥ | āna̍nda ā̱tmā | brahma puccha̍ṃ prati̱ṣṭhā |
tadapyeṣa ślo̍ko bha̱vati || 1 ||

iti pañcamo’nuvākaḥ ||

asa̍nne̱va sa̍ bhavati | asa̱dbrahmeti̱ veda̱ cet |
asti brahmeti̍ cedve̱da | santamenaṃ tato vi̍duri̱ti |
tasyaiṣa eva śārī̍ra ā̱tmā | ya̍: pūrva̱sya |
athāto̎nupra̱śnāḥ | u̱tāvi̱dvāna̱muṃ lo̱kaṃ pretya̍ |
kaśca̱na ga̍ccha̱tī 3 |
āho̍ vi̱dvāna̱muṃ lo̱kaṃ pretya̍ | kaści̱thsama̍śnu̱tā 3 u̱ |
so̎kāmayata | ba̱husyā̱ṃ prajā̍ye̱yeti̍ | sa tapo̎tapyata |
sa tapa̍sta̱ptvā | i̱dagṃ sarva̍masṛjata | yadi̱daṃ kiñca̍ |
tathsṛ̱ṣṭvā | tade̱vānu̱prāvi̍śat | tada̍nu pra̱viśya̍ |
sacca̱ tyaccā̍bhavat |
ni̱rukta̱ṃ cāni̍ruktaṃ ca | ni̱laya̍na̱ṃ cāni̍layanaṃ ca |
vi̱jñāna̱ṃ cāvi̍jñānaṃ ca | satyaṃ cānṛtaṃ ca sa̍tyama̱bhavat |
yadi̍daṃ ki̱ñca | tatsatyami̍tyāca̱kṣate |
tadapyeṣa ślo̍ko bha̱vati || 1 ||

iti ṣaṣṭho’nuvākaḥ ||

asa̱dvā i̱damagra̍ āsīt | tato̱ vai sada̍jāyata |
tadātmānagg svaya̍maku̱ruta | tasmāttathsukṛtamucya̍ta i̱ti |
yadvai̍ tathsu̱kṛtam | ra̍so vai̱ saḥ |
rasagg hyevāyaṃ labdhvā”na̍ndī bha̱vati |
ko hyevānyā̎tkaḥ prā̱ṇyāt | yadeṣa ākāśa āna̍ndo na̱ syāt |
eṣa hyevā”na̍ndayā̱ti |
ya̱dā hye̍vaiṣa̱ etasminnadṛśye’nātmye’nirukte’nilayane’bhayaṃ
prati̍ṣṭhāṃ vi̱ndate | atha so’bhayaṃ ga̍to bha̱vati |
ya̱dā hye̍vaiṣa̱ etasminnudaramanta̍raṃ ku̱rute |
atha tasya bha̍yaṃ bha̱vati | tattveva bhayaṃ viduṣo’ma̍nvāna̱sya |
tadapyeṣa ślo̍ko bha̱vati || 1 ||

iti saptamo’nuvākaḥ ||

bhī̱ṣā’smā̱dvāta̍: pavate | bhī̱ṣode̍ti̱ sūrya̍: |
bhīṣā’smādagni̍ścendra̱śca | mṛtyurdhāvati pañca̍ma i̱ti |
saiṣā”nandasya mīmāg̍ṃsā bha̱vati |
yuvā syāthsādhuyu̍vā’dhyā̱yakaḥ |
āśiṣṭho dṛḍhiṣṭho̍ bali̱ṣṭhaḥ |
tasyeyaṃ pṛthivī sarvā vittasya̍ pūrṇā̱ syāt |
sa eko mānuṣa̍ āna̱ndaḥ | te ye śataṃ mānuṣā̍ āna̱ndāḥ || 1 ||

sa eko manuṣyagandharvāṇā̍māna̱ndaḥ | śrotriyasya cākāma̍hata̱sya |
te ye śataṃ manuṣyagandharvāṇā̍māna̱ndāḥ |
sa eko devagandharvāṇā̍māna̱ndaḥ | śrotriyasya cākāma̍hata̱sya |
te ye śataṃ devagandharvāṇā̍māna̱ndāḥ |
sa ekaḥ pitṛṇāṃ ciralokalokānā̍māna̱ndaḥ |
śrotriyasya cākāma̍hata̱sya |
te ye śataṃ pitṛṇāṃ ciralokalokānā̍māna̱ndāḥ |
sa eka ājānajānāṃ devānā̍māna̱ndaḥ || 2 ||

śrotriyasya cākāma̍hata̱sya |
te ye śatamājānajānāṃ devānā̍māna̱ndāḥ |
sa ekaḥ karmadevānāṃ devānā̍māna̱ndaḥ |
ye karmaṇā devāna̍piya̱nti | śrotriyasya cākāma̍hata̱sya |
te ye śataṃ karmadevānāṃ devānā̍māna̱ndāḥ |
sa eko devānā̍māna̱ndaḥ | śrotriyasya cākāma̍hata̱sya |
te ye śataṃ devānā̍māna̱ndāḥ | sa eka indra̍syā”na̱ndaḥ || 3 ||

śrotriyasya cākāma̍hata̱sya | te ye śatamindra̍syā”na̱ndāḥ |
sa eko bṛhaspate̍rāna̱ndaḥ | śrotriyasya cākāma̍hata̱sya |
te ye śataṃ bṛhaspate̍rāna̱ndāḥ | sa ekaḥ prajāpate̍rāna̱ndaḥ |
śrotriyasya cākāma̍hata̱sya |
te ye śataṃ prajāpate̍rāna̱ndāḥ |
sa eko brahmaṇa̍ āna̱ndaḥ | śrotriyasya cākāma̍hata̱sya || 4 ||

sa yaścā̍yaṃ pu̱ruṣe | yaścāsā̍vādi̱tye | sa eka̍: |
sa ya̍ eva̱ṃvit | asmāllo̍kātpre̱tya |
etamannamayamātmānamupa̍saṅkrā̱mati |
etaṃ prāṇamayamātmānamupa̍saṅkrā̱mati |
etaṃ manomayamātmānamupa̍saṅkrā̱mati |
etaṃ vijñānamayamātmānamupa̍saṅkrā̱mati |
etamānandamayamātmānamupa̍saṅkrā̱mati |
tadapyeṣa ślo̍ko bha̱vati || 5 ||

ityaṣṭamo’nuvākaḥ ||

yato̱ vāco̱ niva̍rtante | aprā̎pya̱ mana̍sā sa̱ha |
ānandaṃ brahma̍ṇo vi̱dvān |
na bibheti kuta̍ścane̱ti |
etagṃ ha vāva̍ na ta̱pati |
kimahagṃ sādhu̍ nāka̱ravam | kimahaṃ pāpamakara̍vami̱ti |
sa ya evaṃ vidvānete ātmā̍nagg spṛ̱ṇute |
u̱bhe hye̍vaiṣa̱ ete ātmā̍nagg spṛ̱ṇute | ya e̱vaṃ veda̍ |
ityu̍pa̱niṣa̍t || 1 ||

iti navamo’nuvākaḥ ||

|| iti brahmānandavallī samāptā ||

oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ |
oṃ śānti̱: śānti̱: śānti̍: ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed