Taittiriya Upanishad Bhriguvalli – taittirīyōpaniṣat – 3. bhr̥guvallī


oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ |
oṃ śānti̱: śānti̱: śānti̍: ||

(tai|ā|9|1|1)

bhṛgu̱rvai vā̍ru̱ṇiḥ | varu̍ṇa̱ṃ pita̍ra̱mupa̍sasāra |
adhī̍hi bhagavo̱ brahmeti̍ | tasmā̍ e̱tatpro̍vāca |
anna̍ṃ prā̱ṇaṃ cakṣu̱śśrotra̱ṃ mano̱ vāca̱miti̍ |
tagṃ ho̍vāca | yato̱ vā i̱māni̱ bhūtā̍ni̱ jāya̍nte |
yena̱ jātā̍ni̱ jīva̍nti |
yatpraya̍ntya̱bhisaṃvi̍śanti | tadviji̍jñāsasva | tadbrahmeti̍ |
sa tapo̎tapyata | sa tapa̍sta̱ptvā || 1 ||

iti prathamo’nuvākaḥ ||

anna̱ṃ brahmeti̱ vya̍jānāt |
a̱nnāddhye̍va khalvi̱māni̱ bhutā̍ni̱ jāya̍nte |
anne̍na̱ jātā̍ni̱ jīva̍nti |
anna̱ṃ praya̍ntya̱bhisaṃvi̍śa̱ntīti̍ | tadvi̱jñāya̍ |
puna̍re̱va varu̍ṇa̱ṃ pita̍ra̱mupa̍sasāra |
adhī̍hi bhagavo̱ brahmeti̍ | tagṃ ho̍vāca |
tapa̍sā̱ brahma̱ viji̍jñāsasva | tapo̱ brahmeti̍ |
sa tapo̎tapyata | sa tapa̍sta̱ptvā || 1 ||

iti dvitīyo’nuvākaḥ ||

prā̱ṇo bra̱hmeti̱ vya̍jānāt |
prā̱ṇāddhye̍va khalvi̱māni̱ bhūtā̍ni̱ jāya̍nte |
prā̱ṇena̱ jātā̍ni̱ jīva̍nti |
prā̱ṇaṃ praya̍ntya̱bhisaṃvi̍śa̱ntīti̍ | tadvi̱jñāya̍ |
puna̍re̱va varu̍ṇa̱ṃ pita̍ra̱mupa̍sasāra |
adhī̍hi bhagavo̱ brahmeti̍ | tagṃ ho̍vāca |
tapa̍sā̱ brahma̱ viji̍jñāsasva | tapo̱ brahmeti̍ |
sa tapo̎tapyata | sa tapa̍sta̱ptvā || 1 ||

iti tṛtīyo’nuvākaḥ ||

mano̱ brahmeti̱ vya̍jānāt |
mana̍so̱ hye̍va khalvi̱māni̱ bhūtā̍ni̱ jāya̍nte |
mana̍sā̱ jātā̍ni̱ jīva̍nti |
mana̱: praya̍ntya̱bhisaṃvi̍śa̱ntīti̍ | tadvi̱jñāya̍ |
puna̍re̱va varu̍ṇa̱ṃ pita̍ra̱mupa̍sasāra |
adhī̍hi bhagavo̱ brahmeti̍ | tagṃ ho̍vāca |
tapa̍sā̱ brahma̱ viji̍jñāsasva | tapo̱ brahmeti̍ |
sa tapo̎tapyata | sa tapa̍sta̱ptvā || 1 ||

iti caturtho’nuvākaḥ ||

vi̱jñāna̱ṃ brahmeti̱ vya̍jānāt |
vi̱jñānā̱ddhye̍va khalvi̱māni̱ bhūtā̍ni̱ jāya̍nte |
vi̱jñāne̍na̱ jātā̍ni̱ jīva̍nti |
vi̱jñāna̱ṃ praya̍ntya̱bhisaṃvi̍śa̱ntīti̍ | tadvi̱jñāya̍ |
puna̍re̱va varu̍ṇa̱ṃ pita̍ra̱mupa̍sasāra |
adhī̍hi bhagavo̱ brahmeti̍ | tagṃ ho̍vāca |
tapa̍sā̱ brahma̱ viji̍jñāsasva | tapo̱ brahmeti̍ |
sa tapo̎tapyata | sa tapa̍sta̱ptvā || 1 ||

iti pañcamo’nuvākaḥ ||

ā̱na̱ndo bra̱hmeti̱ vya̍jānāt |
ā̱nandā̱ddhye̍va khalvi̱māni̱ bhūtā̍ni̱ jāya̍nte |
ā̱na̱ndena̱ jātā̍ni̱ jīva̍nti |
ā̱na̱ndaṃ praya̍ntya̱bhisaṃvi̍śa̱ntīti̍ |
saiṣā bhā̎rga̱vī vā̍ru̱ṇī vi̱dyā | pa̱ra̱me vyo̍ma̱nprati̍ṣṭhitā |
sa ya e̱vaṃ veda̱ prati̍tiṣṭhati | anna̍vānannā̱do bha̍vati |
ma̱hānbha̍vati pra̱jayā̍ pa̱śubhi̍rbrahmavarca̱sena̍ |
ma̱hānkī̱rtyā || 1 ||

iti ṣaṣṭho’nuvākaḥ ||

anna̱ṃ na ni̍ndyāt | tadvra̱tam | prā̱ṇo vā annam̎ |
śarī̍ramannā̱dam | prā̱ṇe śarī̍ra̱ṃ prati̍ṣṭhitam |
śarī̍re prā̱ṇaḥ prati̍ṣṭhitaḥ | tade̱tadanna̱manne̱ prati̍ṣṭhitam |
sa ya e̱tadanna̱manne̱ prati̍ṣṭhita̱ṃ veda̱ prati̍tiṣṭhati |
anna̍vānannā̱do bha̍vati |
ma̱hānbha̍vati pra̱jayā̍ pa̱śubhi̍rbrahmavarca̱sena̍ | ma̱hānkī̱rtyā || 1 ||

iti saptamo’nuvākaḥ ||

anna̱ṃ na pari̍cakṣīta | tadvra̱tam | āpo̱ vā annam̎ |
jyoti̍rannā̱dam | a̱psu jyoti̱: prati̍ṣṭhitam |
jyoti̱ṣyāpa̱: prati̍ṣṭhitāḥ | tade̱tadanna̱manne̱ prati̍ṣṭhitam |
sa ya e̱tadanna̱manne̱ prati̍ṣṭhita̱ṃ veda̱ prati̍tiṣṭhati |
anna̍vānannā̱do bha̍vati |
mahā̱nbha̍vati pra̱jayā̍ pa̱śubhi̍rbrahmavarca̱sena̍ |
ma̱hānkī̱rtyā || 1 ||

ityaṣṭamo’nuvākaḥ ||

anna̍ṃ ba̱hu ku̍rvīta | tadvra̱tam | pṛ̱thi̱vī vā annam̎ |
ā̱kā̱śo̎’nnā̱daḥ | pṛ̱thi̱vyāmā̍kā̱śaḥ prati̍ṣṭhitaḥ |
ā̱kā̱śe pṛ̍thi̱vī prati̍ṣṭhitā |
tade̱tadanna̱manne̱ prati̍ṣṭhitam |
sa ya e̱tadanna̱manne̱ prati̍ṣṭhita̱ṃ veda̱ prati̍tiṣṭhati |
anna̍vānannā̱do bha̍vati |
ma̱hānbha̍vati pra̱jayā̍ pa̱śubhi̍rbrahmavarca̱sena̍ |
ma̱hānkī̱rtyā || 1 ||

iti navamo’nuvākaḥ ||

na kañcana vasatau pratyā̍cakṣī̱ta | tadvra̱tam |
tasmādyayā kayā ca vidhayā bahva̍nnaṃ prā̱pnuyāt |
arādhyasmā annami̍tyāca̱kṣate |
etadvai mukhato̎’nnagṃ rā̱ddham |
mukhato’smā a̍nnagṃ rā̱dhyate |
etadvai madhyato̎’nnagṃ rā̱ddham |
madhyato’smā a̍nnagṃ rā̱dhyate |
etadvā antato̎’nnagṃ rā̱ddham |
antato’smā a̍nnagṃ rā̱dhyate || 1 ||

ya e̍vaṃ ve̱da | kṣema i̍ti vā̱ci |
yogakṣema iti prā̍ṇāpā̱nayoḥ |
karme̍ti ha̱stayoḥ | gatiri̍ti pā̱dayoḥ | vimuktiri̍ti pā̱yau |
iti mānuṣī̎ssamā̱jñāḥ | atha dai̱vīḥ | tṛptiri̍ti vṛ̱ṣṭau |
balami̍ti vi̱dyuti || 2 ||

yaśa i̍ti pa̱śuṣu | jyotiriti na̍kṣatre̱ṣu |
prajātiramṛtamānanda i̍tyupa̱sthe | sarvami̍tyākā̱śe |
tatpratiṣṭhetyu̍pāsī̱ta | pratiṣṭhā̍vānbha̱vati |
tanmaha ityu̍pāsī̱ta | ma̍hānbha̱vati | tanmana ityu̍pāsī̱ta |
māna̍vānbha̱vati || 3 ||

tannama ityu̍pāsī̱ta | namyante̎’smai kā̱māḥ |
tadbrahmetyu̍pāsī̱ta | brahma̍vānbha̱vati |
tadbrahmaṇaḥ parimara ityu̍pāsī̱ta |
paryeṇaṃ mriyante dviṣanta̍ssapa̱tnāḥ |
pari ye̎’priyā̎ bhrātṛ̱vyāḥ |
sa yaścā̍yaṃ pu̱ruṣe | yaścāsā̍vādi̱tye | sa eka̍: || 4 ||

sa ya̍ eva̱ṃ vit | asmāllo̍kātpre̱tya |
etamannamayamātmānamupa̍saṅkra̱mya |
etaṃ prāṇamayamātmānamupa̍saṅkra̱mya |
etaṃ manomayamātmānamupa̍saṅkra̱mya |
etaṃ vijñānamayamātmānamupa̍saṅkra̱mya |
etamānandamayamātmānamupa̍saṅkra̱mya |
imām̐llokankāmānnī kāmarūpya̍nusa̱ñcaran |
etathsāma gā̍yannā̱ste | hā 3 vu̱ hā 3 vu̱ hā 3 vu̍ || 5 ||

a̱hamannama̱hamannama̱hamannam |
a̱hamannā̱do’̱3hamannā̱do’̱3ahamannā̱daḥ |
a̱hagg śloka̱kṛda̱hagg śloka̱kṛda̱hagg śloka̱kṛt |
a̱hamasmi prathamajā ṛtā3sya̱ |
pūrvaṃ devebhyo amṛtasya nā3bhā̱yi̱ |
yo mā dadāti sa ideva mā3vā̱: |
a̱hamanna̱manna̍ma̱danta̱mā3dmi̱ |
aha̱ṃ viśva̱ṃ bhuva̍na̱mabhya̍bha̱vām |
suva̱rna jyotī̎: | ya e̱vaṃ veda̍ | ityu̍pa̱niṣa̍t || 6 ||

iti daśamo’nuvākaḥ ||

|| iti bhṛguvallī samāptā ||

oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ |
oṃ śānti̱: śānti̱: śānti̍: ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed