Vishnu Suktam – viṣṇu sūktam


oṃ viṣṇo̱rnuka̍ṃ vī̱ryā̍ṇi̱ pravo̍ca̱ṃ yaḥ pārthi̍vāni vima̱me
rajāg̍ṃsi̱ yo aska̍bhāya̱dutta̍ragṃ sa̱dhastha̍ṃ
vicakramā̱ṇastre̱dhoru̍gā̱yo viṣṇo̍ra̱rāṭa̍masi̱ viṣṇo̎:
pṛ̱ṣṭhama̍si̱ viṣṇo̱: śnaptre̎stho̱ viṣṇo̱ssyūra̍si̱
viṣṇo̎rdhru̱vama̍si vaiṣṇa̱vama̍si̱ viṣṇa̍ve tvā ||

tada̍sya pri̱yama̱bhipātho̍ aśyām |
naro̱ yatra̍ deva̱yavo̱ mada̍nti |
u̱ru̱kra̱masya̱ sa hi bandhu̍ri̱tthā |
viṣṇo̎: pa̱de pa̍ra̱me madhva̱ uthsa̍: |
pratadviṣṇu̍sstavate vī̱ryā̍ya |
mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ |
yasyo̱ruṣu̍ tri̱ṣu vi̱krama̍ṇeṣu |
adhi̍kṣi̱yanti̱ bhuva̍nāni̱ viśvā̎ |
pa̱ro mātra̍yā ta̱nuvā̍ vṛdhāna |
na te̍ mahi̱tvamanva̍śnuvanti ||

u̱bhe te̍ vidma̱ raja̍sī pṛthi̱vyā viṣṇo̍ deva̱tvam |
pa̱ra̱masya̍ vithse | vica̍krame pṛthi̱vīme̱ṣa e̱tām |
kṣetrā̍ya̱ viṣṇu̱rmanu̍ṣe daśa̱syan |
dhru̱vāso̍ asya kī̱rayo̱ janā̍saḥ |
ū̱ru̱kṣi̱tigṃ su̱jani̍mācakāra |
trirde̱vaḥ pṛ̍thi̱vīme̱ṣa e̱tām |
vica̍krame śa̱tarca̍saṃ mahi̱tvā |
praviṣṇu̍rastu ta̱vasa̱stavī̍yān |
tve̱ṣagg_hya̍sya̱ sthavi̍rasya̱ nāma̍ ||

ato̎ de̱vā a̍vantuno̱ yato̱ viṣṇur̎vicakra̱me |
pṛ̱thi̱vyāssa̱pta dhāma̍bhiḥ |
i̱daṃ viṣṇu̱rvica̍krame tre̱dhā nida̍dhe pa̱dam |
samū̍ḍhamasya pāgṃsu̱re |
trīṇi̍ pa̱dā vica̍krame̱ viṣṇu̍rgo̱pā adā̎bhyaḥ |
tato̱ dharmā̍ṇi dhā̱rayan̍ |
viṣṇo̱: karmā̍ṇi paśyata̱ yato̎ vra̱tāni̍ paspa̱śe |
indra̍sya̱ yujya̱ssakhā̎ ||

tadviṣṇo̎: para̱maṃ pa̱dagṃ sadā̍ paśyanti sū̱raya̍: |
di̱vīva̱ cakṣu̱rāta̍tam |
tadviprā̍so vipa̱nyavo̍ jāgṛ̱vāṃ sa̱ssami̍ndhate |
viṣṇo̱ryatpa̍ra̱maṃ pa̱dam |
paryā̎ptyā̱ ana̍ntarāyāya̱ sarva̍stomo’ti
rā̱tra u̍tta̱ma maha̍rbhavati̱ sarva̱syāptyai̱
sarva̍sya̱ jittyai̱ sarva̍me̱va tenā̎pnoti̱ sarva̍ṃ jayati ||

oṃ śānti̱: śānti̱: śānti̍: ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed