Sri Anantha Padmanabha Ashtottara Shatanamavali – śrī anantapadmanābha aṣṭōttaraśatanāmāvali


ōṁ anantāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ śēṣāya namaḥ |
ōṁ saptaphaṇānvitāya namaḥ |
ōṁ talpātmakāya namaḥ |
ōṁ padmakarāya namaḥ |
ōṁ piṅgaprasannalōcanāya namaḥ |
ōṁ gadādharāya namaḥ |
ōṁ caturbāhavē namaḥ |
ōṁ śaṅkhacakradharāya namaḥ | 10

ōṁ avyayāya namaḥ |
ōṁ navāmrapallavābhāsāya namaḥ |
ōṁ brahmasūtravirājitāya namaḥ |
ōṁ śilāsupūjitāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ kauṇḍinyavratatōṣitāya namaḥ |
ōṁ nabhasyaśuklastacaturdaśīpūjyāya namaḥ |
ōṁ phaṇēśvarāya namaḥ |
ōṁ saṅkarṣaṇāya namaḥ |
ōṁ citsvarūpāya namaḥ | 20

ōṁ sūtragrandhisusaṁsthitāya namaḥ |
ōṁ kauṇḍinyavaradāya namaḥ |
ōṁ pr̥thvīdhāriṇē namaḥ |
ōṁ pātālanāyakāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ akhilādhārāya namaḥ |
ōṁ sarvayōgikr̥pākarāya namaḥ |
ōṁ sahasrapadmasampūjyāya namaḥ |
ōṁ kētakīkusumapriyāya namaḥ |
ōṁ sahasrabāhavē namaḥ | 30

ōṁ sahasraśirasē namaḥ |
ōṁ śritajanapriyāya namaḥ |
ōṁ bhaktaduḥkhaharāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ bhavasāgaratārakāya namaḥ |
ōṁ yamunātīrasadr̥ṣṭāya namaḥ |
ōṁ sarvanāgēndravanditāya namaḥ |
ōṁ yamunārādhyapādābjāya namaḥ |
ōṁ yudhiṣṭhirasupūjitāya namaḥ |
ōṁ dhyēyāya namaḥ | 40

ōṁ viṣṇuparyaṅkāya namaḥ |
ōṁ cakṣuśravaṇavallabhāya namaḥ |
ōṁ sarvakāmapradāya namaḥ |
ōṁ sēvyāya namaḥ |
ōṁ bhīmasēnāmr̥tapradāya namaḥ |
ōṁ surāsurēndrasampūjyāya namaḥ |
ōṁ phaṇāmaṇivibhūṣitāya namaḥ |
ōṁ satyamūrtayē namaḥ |
ōṁ śuklatanavē namaḥ |
ōṁ nīlavāsasē namaḥ | 50

ōṁ jagadguravē namaḥ |
ōṁ avyaktapādāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ subrahmaṇyanivāsabhuvē namaḥ |
ōṁ anantabhōgaśayanāya namaḥ |
ōṁ divākaramunīḍitāya namaḥ |
ōṁ madhukavr̥kṣasaṁsthānāya namaḥ |
ōṁ divākaravarapradāya namaḥ |
ōṁ dakṣahastasadāpūjyāya namaḥ |
ōṁ śivaliṅganivaṣṭadhiyē namaḥ | 60

ōṁ tripratīhārasandr̥śyāya namaḥ |
ōṁ mukhadāpipadāmbujāya namaḥ |
ōṁ nr̥siṁhakṣētranilayāya namaḥ |
ōṁ durgāsamanvitāya namaḥ |
ōṁ matsyatīrthavihāriṇē namaḥ |
ōṁ dharmādharmādirūpavatē namaḥ |
ōṁ mahārōgāyudhāya namaḥ |
ōṁ vārthitīrasthāya namaḥ |
ōṁ karuṇānidhayē namaḥ |
ōṁ tāmraparṇīpārśvavartinē namaḥ | 70

ōṁ dharmaparāyaṇāya namaḥ |
ōṁ mahākāvyapraṇētrē namaḥ |
ōṁ nāgalōkēśvarāya namaḥ |
ōṁ svabhuvē namaḥ |
ōṁ ratnasiṁhāsanāsīnāya namaḥ |
ōṁ sphuranmakarakuṇḍalāya namaḥ |
ōṁ sahasrādityasaṅkāśāya namaḥ |
ōṁ purāṇapuruṣāya namaḥ |
ōṁ jvalatratnakirīṭāḍhyāya namaḥ |
ōṁ sarvābharaṇabhūṣitāya namaḥ | 80

ōṁ nāgakanyāṣṭataprāntāya namaḥ |
ōṁ dikpālakaparipūjitāya namaḥ |
ōṁ gandharvagānasantuṣṭāya namaḥ |
ōṁ yōgaśāstrapravartakāya namaḥ |
ōṁ dēvavaiṇikasampūjyāya namaḥ |
ōṁ vaikuṇṭhāya namaḥ |
ōṁ sarvatōmukhāya namaḥ |
ōṁ ratnāṅgadalasadbāhavē namaḥ |
ōṁ balabhadrāya namaḥ |
ōṁ pralambaghnē namaḥ | 90

ōṁ kāntīkarṣaṇāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ rēvatīpriyāya namaḥ |
ōṁ nirādhārāya namaḥ |
ōṁ kapilāya namaḥ |
ōṁ kāmapālāya namaḥ |
ōṁ acyutāgrajāya namaḥ |
ōṁ avyagrāya namaḥ |
ōṁ baladēvāya namaḥ |
ōṁ mahābalāya namaḥ | 100

ōṁ ajāya namaḥ |
ōṁ vātāśanādhīśāya namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ sarvalōkapratāpanāya namaḥ |
ōṁ sajvālapralayāgnimukhē namaḥ |
ōṁ sarvalōkaikasaṁhartrē namaḥ |
ōṁ sarvēṣṭārthapradāyakāya namaḥ | 108


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed