Sri Damodara Ashtottara Shatanamavali – śrī dāmōdara aṣṭōttaraśatanāmāvaliḥ


ōṁ viṣṇavē namaḥ
ōṁ lakṣmīpatayē namaḥ
ōṁ kr̥ṣṇāya namaḥ
ōṁ vaikuṇṭhāya namaḥ
ōṁ garuḍadhvajāya namaḥ
ōṁ parabrahmaṇē namaḥ
ōṁ jagannāthāya namaḥ
ōṁ vāsudēvāya namaḥ
ōṁ trivikramāya namaḥ
ōṁ haṁsāya namaḥ || 10 ||

ōṁ śubhapradāya namaḥ
ōṁ mādhavāya namaḥ
ōṁ padmanābhāya namaḥ
ōṁ hr̥ṣīkēśāya namaḥ
ōṁ sanātanāya namaḥ
ōṁ nārāyaṇāya namaḥ
ōṁ madhurāpatayē namaḥ
ōṁ tār̆kṣyavāhanāya namaḥ
ōṁ daityāntakāya namaḥ
ōṁ śimśumārāya namaḥ || 20 ||

ōṁ puṇḍarīkākṣāya namaḥ
ōṁ sthitikartrē namaḥ
ōṁ parātparāya namaḥ
ōṁ vanamālinē namaḥ
ōṁ yajñarūpāya namaḥ
ōṁ cakrarūpāya namaḥ
ōṁ gadādhārāya namaḥ
ōṁ kēśavāya namaḥ
ōṁ mādhavāya namaḥ
ōṁ bhūtavāsāya namaḥ || 30 ||

ōṁ samudramathanāya namaḥ
ōṁ harayē namaḥ
ōṁ gōvindāya namaḥ
ōṁ brahmajanakāya namaḥ
ōṁ kaiṭabhāsuramardanāya namaḥ
ōṁ śrīkarāya namaḥ
ōṁ kāmajanakāya namaḥ
ōṁ śēṣaśāyinē namaḥ
ōṁ caturbhujāya namaḥ
ōṁ pāñcajanyadharāya namaḥ || 40 ||

ōṁ śrīmatē namaḥ
ōṁ śārṅgapāṇayē namaḥ
ōṁ janārdanāya namaḥ
ōṁ pītāmbaradharāya namaḥ
ōṁ dēvāya namaḥ
ōṁ sūryacandralōcanāya namaḥ
ōṁ matsyarūpāya namaḥ
ōṁ kūrmatanavē namaḥ
ōṁ krōḍarūpāya namaḥ
ōṁ hr̥ṣīkēśāya namaḥ || 50 ||

ōṁ vāmanāya namaḥ
ōṁ bhārgavāya namaḥ
ōṁ rāmāya namaḥ
ōṁ halinē namaḥ
ōṁ kalkinē namaḥ
ōṁ hayānanāya namaḥ
ōṁ viśvaṁbharāya namaḥ
ōṁ ādidēvāya namaḥ
ōṁ śrīdharāya namaḥ
ōṁ kapilāya namaḥ || 60 ||

ōṁ dhr̥vāya namaḥ
ōṁ dattātrēyāya namaḥ
ōṁ acyutāya namaḥ
ōṁ anantāya namaḥ
ōṁ mukundāya namaḥ
ōṁ rathavāhanāya namaḥ
ōṁ dhanvantarayē namaḥ
ōṁ śrīnivāsāya namaḥ
ōṁ pradyumnāya namaḥ
ōṁ puruṣōttamāya namaḥ || 70 ||

ōṁ śrīvatsakaustubhadharāya namaḥ
ōṁ murārātayē namaḥ
ōṁ adhōkṣajāya namaḥ
ōṁ r̥ṣabhāya namaḥ
ōṁ mōhinīrūpadharāya namaḥ
ōṁ saṅkarṣaṇāya namaḥ
ōṁ pr̥dhavē namaḥ
ōṁ kṣīrābdiśāyinē namaḥ
ōṁ bhūtātmanē namaḥ
ōṁ aniruddhāya namaḥ || 80 ||

ōṁ bhaktavatsalāya namaḥ
ōṁ nārāyaṇāya namaḥ
ōṁ gajēndravaradāya namaḥ
ōṁ tridhāmnē namaḥ
ōṁ prahlāda paripālanāya namaḥ
ōṁ śvētadvīpavāsinē namaḥ
ōṁ avyayāya namaḥ
ōṁ sūryamaṇḍalamadhyagāya namaḥ
ōṁ ādimadhyāntarahitāya namaḥ
ōṁ bhagavatē namaḥ || 90 ||

ōṁ śaṅkarapriyāya namaḥ
ōṁ nīlatanavē namaḥ
ōṁ dharākāntāya namaḥ
ōṁ vēdātmanē namaḥ
ōṁ bādarāyaṇāya namaḥ
ōṁ bhāgīrathījanmabhūpādapadmāya namaḥ
ōṁ satāmprabhavē namaḥ
ōṁ prāśaṁvē namaḥ
ōṁ vibhavē namaḥ
ōṁ ghanaśyāmāya namaḥ || 100 ||

ōṁ jagatkāraṇāya namaḥ
ōṁ priyāya namaḥ
ōṁ daśāvatārāya namaḥ
ōṁ śāntātmanē namaḥ
ōṁ līlāmānuṣavigrahāya namaḥ
ōṁ dāmōdarāya namaḥ
ōṁ virāḍrūpāya namaḥ
ōṁ bhūtabhavyabhavatprabhavē namaḥ || 108 ||


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed