Narayana upanishat – nārāyaṇōpaniṣat


oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu |
sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ||
oṃ śānti̱: śānti̱: śānti̍: ||

oṃ atha puruṣo ha vai nārāyaṇo’kāmayata prajāḥ sṛ̍jeye̱ti |
nā̱rā̱ya̱ṇātprā̍ṇo jā̱yate | manaḥ sarvendri̍yāṇi̱ ca |
khaṃ vāyurjyotirāpaḥ pṛthivī viśva̍sya dhā̱riṇī |
nā̱rā̱ya̱ṇādbra̍hmā jā̱yate |
nā̱rā̱ya̱ṇādru̍dro jā̱yate |
nā̱rā̱ya̱ṇādi̍ndro jā̱yate |
nā̱rā̱ya̱ṇātprajāpatayaḥ pra̍jāya̱nte |
nā̱rā̱ya̱ṇāddvādaśādityā rudrā vasavassarvāṇi
ca cha̍ndāg̱ṃsi |
nā̱rā̱ya̱ṇādeva samu̍tpadya̱nte |
nā̱rā̱ya̱ṇe pra̍varta̱nte |
nā̱rā̱ya̱ṇe pra̍līya̱nte ||

om | atha nityo nā̍rāya̱ṇaḥ | bra̱hmā nā̍rāya̱ṇaḥ |
śi̱vaśca̍ nārāya̱ṇaḥ | śa̱kraśca̍ nārāya̱ṇaḥ |
dyā̱vā̱pṛ̱thi̱vyau ca̍ nārāya̱ṇaḥ | kā̱laśca̍ nārāya̱ṇaḥ |
di̱śaśca̍ nārāya̱ṇaḥ | ū̱rdhvaśca̍ nārāya̱ṇaḥ |
a̱dhaśca̍ nārāya̱ṇaḥ | a̱nta̱rba̱hiśca̍ nārāya̱ṇaḥ |
nārāyaṇa eve̍dagṃ sa̱rvam |
yadbhū̱taṃ yacca̱ bhavyam̎ |
niṣkalo nirañjano nirvikalpo nirākhyātaḥ śuddho deva
eko̍ nārāya̱ṇaḥ | na dvi̱tīyo̎sti̱ kaści̍t |
ya e̍vaṃ ve̱da |
sa viṣṇureva bhavati sa viṣṇure̍va bha̱vati ||

omitya̍gre vyā̱haret | nama i̍ti pa̱ścāt |
nā̱rā̱ya̱ṇāyetyu̍pari̱ṣṭāt |
omi̍tyekā̱kṣaram | nama iti̍ dve a̱kṣare |
nā̱rā̱ya̱ṇāyeti pañcā̎kṣarā̱ṇi |
etadvai nārāyaṇasyāṣṭākṣa̍raṃ pa̱dam |
yo ha vai nārāyaṇasyāṣṭākṣaraṃ pada̍madhye̱ti |
anapabravassarvamā̍yure̱ti |
vindate prā̍jāpa̱tyagṃ rāyaspoṣa̍ṃ gaupa̱tyam |
tato’mṛtatvamaśnute tato’mṛtatvamaśnu̍ta i̱ti |
ya e̍vaṃ ve̱da ||

pratyagānandaṃ brahma puruṣaṃ praṇava̍svarū̱pam |
akāra ukāra makā̍ra i̱ti |
tānekadhā samabharattadeta̍domi̱ti |
yamuktvā̍ mucya̍te yo̱gī̱ ja̱nma̱saṃsā̍raba̱ndhanāt |
oṃ namo nārāyaṇāyeti ma̍ntropā̱sakaḥ |
vaikuṇṭhabhuvanaloka̍ṃ gami̱ṣyati |
tadidaṃ paraṃ puṇḍarīkaṃ vi̍jñāna̱ghanam |
tasmāttadidā̍vanmā̱tram |
brahmaṇyo deva̍kīpu̱tro̱ brahmaṇyo ma̍dhusū̱danom |
sarvabhūtasthameka̍ṃ nārā̱yaṇam |
kāraṇarūpamakāra pa̍rabra̱hmom |
etadatharva śiro̍yo’dhī̱te prā̱tara̍dhīyā̱no̱
rātrikṛtaṃ pāpa̍ṃ nāśa̱yati |
sā̱yama̍dhīyā̱no̱ divasakṛtaṃ pāpa̍ṃ nāśa̱yati |
mādhyandinamādityābhimukho̎dhīyā̱na̱:pañcapātakopapātakā̎tpramu̱cyate |
sarva veda pārāyaṇa pu̍ṇyaṃ la̱bhate |
nārāyaṇasāyujyama̍vāpno̱ti̱ nārāyaṇa sāyujyama̍vāpno̱ti |
ya e̍vaṃ ve̱da | ityu̍pa̱niṣa̍t ||

oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu |
sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ||
oṃ śānti̱: śānti̱: śānti̍: ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed