Navagraha Suktam – navagraha sūktam


oṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
prasannavadanam dhyāyetsarva vighnopaśāntaye ||

oṃ bhūḥ oṃ bhuva̍: og̱ṃ suva̍: oṃ maha̍: oṃ janaḥ oṃ tapa̍: ogṃ sa̱tyam oṃ tatsa̍vi̱turvare̎’ṇya̱ṃ bhargo̍de̱vasya̍ dhīmahi dhiyo̱ yo na̍: praco̱dayā̎’t || oṃ āpo̱ jyotī̱raso̱’mṛta̱ṃ brahma̱ bhūrbhuva̱ssuva̱rom ||

mamopātta-samasta-duritakṣayadvārā śrīparameśvara prītyarthaṃ ādityādi navagraha devatā
prasāda sidhyartaṃ ādityādi navagraha namaskārān kariṣye ||

oṃ āsa̱tyena̱ raja̍sā̱ varta̍māno nive̱śaya̍nna̱mṛta̱ṃ martya̍ñca |
hi̱ra̱ṇyaye̍na savi̱tā rathe̱nā”de̱vo yā̍ti̱bhuva̍nā vi̱paśyan̍ ||
a̱gniṃ dū̱taṃ vṛ̍ṇīmahe̱ hotā̍raṃ vi̱śvave̍dasam |
a̱sya ya̱jñasya̍ su̱kratum̎ ||
yeṣā̱mīśe̍ paśu̱pati̍: paśū̱nāṃ catu̍ṣpadāmu̱ta ca̍ dvi̱padā̎m |
niṣkrī̍to̱’yaṃ ya̱jñiya̍ṃ bhā̱game̍tu rā̱yaspoṣā̱ yaja̍mānasya santu ||
oṃ adhidevatā pratyadhidevatā sahitāya ādi̍tyāya̱ nama̍: || 1 ||

oṃ āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam |
bhavā̱ vāja̍sya saṅga̱the ||
a̱psume̱ somo̍ abravīda̱ntarviśvā̍ni bheṣa̱jā |
a̱gniñca̍ vi̱śvaśa̍mbhuva̱māpa̍śca vi̱śvabhe̍ṣajīḥ ||
gau̱rī mi̍māya sali̱lāni̱ takṣa̱tyeka̍padī dvi̱padī̱ sā catu̍ṣpadī |
a̱ṣṭāpa̍dī̱ nava̍padī babhū̱vuṣī̍
sa̱hasrā̎kṣarā para̱me vyo̍man ||
oṃ adhidevatā pratyadhidevatā sahitāya somā̍ya̱ nama̍: || 2 ||

oṃ a̱gnirmū̱rdhā di̱vaḥ ka̱kutpati̍: pṛthi̱vyā a̱yam |
a̱pāgṃretāg̍ṃsi jinvati ||
syo̱nā pṛ̍thivi̱ bhavā̎nṛkṣa̱rā ni̱veśa̍nī |
yacchā̍na̱śśarma̍ sa̱prathā̎: ||
kṣetra̍sya̱ pati̍nā va̱yagṃhi̱te ne̍va jayāmasi |
gāmaśva̍ṃ poṣayi̱t_nvā sa no̍ mṛḍātī̱dṛśe̎ ||
oṃ adhidevatā pratyadhidevatā sahitāya aṅgā̍rakāya̱ nama̍: || 3 ||

oṃ udbu̍dhyasvāgne̱ prati̍jāgṛhyenamiṣṭāpū̱rte sagṃsṛ̍jethāma̱yañca̍ |
puna̍: kṛ̱ṇvaggstvā̍ pi̱tara̱ṃ yuvā̍nama̱nvātāg̍ṃsī̱ttvayi̱ tantu̍me̱tam ||
i̱daṃ viṣṇu̱rvica̍krame tre̱dhā nida̍dhe pa̱dam |
samū̍ḍhamasyapāgṃ su̱re ||
viṣṇo̍ ra̱rāṭa̍masi̱ viṣṇo̎: pṛ̱ṣṭhama̍si̱ viṣṇo̱śśnaptre̎stho̱ viṣṇo̱ssyūra̍si̱ viṣṇo̎rdhru̱vama̍si vaiṣṇa̱vama̍si̱ viṣṇa̍ve tvā ||
oṃ adhidevatā pratyadhidevatā sahitāya budhā̍ya̱ nama̍: || 4 ||

oṃ bṛha̍spate̱ ati̱yada̱ryo arhā̎ddyu̱madvi̱bhāti̱ kratu̍ma̱jjane̍ṣu |
yaddī̱daya̱ccava̍sartaprajāta̱ tada̱smāsu̱ dravi̍ṇandhehi ci̱tram ||
indra̍marutva i̱ha pā̍hi̱ soma̱ṃ yathā̍ śāryā̱te api̍bassu̱tasya̍ |
tava̱ praṇī̍tī̱ tava̍ śūra̱śarma̱nnāvi̍vāsanti ka̱vaya̍ssuya̱jñāḥ ||
brahma̍jajñā̱naṃ pra̍tha̱maṃ pu̱rastā̱dvisī̍ma̱tassu̱ruco̍ ve̱na ā̍vaḥ |
sabu̱dhniyā̍ upa̱mā a̍sya vi̱ṣṭhāssa̱taśca̱ yoni̱masa̍taśca̱ viva̍: ||
oṃ adhidevatā pratyadhidevatā sahitāya bṛha̱spata̍ye̱ nama̍: || 5 ||

oṃ prava̍śśu̱krāya̍ bhā̱nave̍ bharadhvam |
ha̱vyaṃ ma̱tiṃ cā̱gnaye̱ supū̍tam |
yo daivyā̍ni̱ mānu̍ṣā ja̱nūgṃṣi̍ a̱ntarviśvā̍ni vi̱dma nā̱ jigā̍ti ||
i̱ndrā̱ṇīmā̱su nāri̍ṣu su̱pat_nī̍ma̱hama̍śravam |
na hya̍syā apa̱rañca̱na ja̱rasā̱ mara̍te̱ pati̍: ||
indra̍ṃ vo vi̱śvata̱spari̱ havā̍mahe̱ jane̎bhyaḥ | a̱smāka̍mastu̱ keva̍laḥ ||
oṃ adhidevatā pratyadhidevatā sahitāya śukrā̍ya̱ nama̍: || 6 ||

oṃ śanno̍ de̱vīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̎ |
śamyora̱bhisra̍vantu naḥ ||
prajā̍pate̱ na tvade̱tānya̱nyo viśvā̍ jā̱tāni̱ pari̱tā ba̍bhūva |
yatkā̍māste juhu̱mastanno̍ astu va̱yaggsyā̍ma̱ pata̍yo rayī̱ṇām ||
i̱maṃ ya̍maprasta̱ramāhi sīdā’ṅgi̍robhiḥ pi̱tṛbhi̍ssaṃvidā̱naḥ |
ātvā̱ mantrā̎: kaviśa̱stā va̍hantve̱nā rā̍jan ha̱viṣā̍ mādayasva ||
oṃ adhidevatā pratyadhidevatā sahitāya śanaiśca̍rāya̱ nama̍: || 7 ||

oṃ kayā̍ naści̱tra ābhu̍vadū̱tī sa̱dāvṛ̍dha̱ssakhā̎ |
kayā̱ śaci̍ṣṭhayā vṛ̱tā ||
ā’yaṅgauḥ pṛśni̍rakramī̱dasa̍nanmā̱tara̱ṃ puna̍: |
pi̱tara̍ñca pra̱yantsuva̍: ||
yatte̍ de̱vī nirṛ̍tirāba̱bandha̱ dāma̍ grī̱vāsva̍vica̱rtyam |
i̱dante̱ tadviṣyā̱myāyu̍ṣo̱ na madhyā̱dathā̍jī̱vaḥ pi̱tuma̍ddhi̱ pramu̍ktaḥ ||
oṃ adhidevatā pratyadhidevatā sahitāya rāha̍ve̱ nama̍: || 8 ||

oṃ ke̱tuṅkṛ̱ṇvanna̍ke̱tave̱ peśo̍ maryā ape̱śase̎ |
samu̱ṣadbhi̍rajāyathāḥ ||
bra̱hmā de̱vānā̎ṃ pada̱vīḥ ka̍vī̱nāmṛṣi̱rviprā̍ṇāṃ mahi̱ṣo mṛ̱gāṇā̎m |
śye̱nogṛdhrā̍ṇā̱g̱svadhi̍ti̱rvanā̍nā̱g̱ṃ soma̍: pa̱vitra̱matye̍ti̱ rebhan̍ ||
saci̍tra ci̱traṃ ci̱tayan̎tama̱sme citra̍kṣatra ci̱trata̍maṃ vayo̱dhām |
ca̱ndraṃ ra̱yiṃ pu̍ru̱vīram̎ bṛ̱hanta̱ṃ candra̍ca̱ndrābhi̍rgṛṇa̱te yu̍vasva ||
oṃ adhidevatā pratyadhidevatā sahitebhyaḥ ketu̍bhyo̱ nama̍: || 9 ||

|| oṃ ādityādi navagraha deva̍tābhyo̱ namo̱ nama̍: ||

|| oṃ śānti̱: śānti̱: śānti̍: ||


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed