stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrtyaṣṭōttaraśatanāmāvalī ōṁ vidyārūpiṇē namaḥ | ōṁ mahāyōginē namaḥ | ōṁ...
stōtranidhi → śrī śiva stōtrāṇi → mahāmṛtyuñjaya mantram (ṛ|ve|7|59|12) oṃ trya̍mbakaṃ yajāmahe su̱gandhi̍ṃ puṣṭi̱vardha̍nam . u̱rvā̱ru̱kami̍va̱...
stōtranidhi → śrī śiva stōtrāṇi → śrī hālāsyēśāṣṭakam kuṇḍōdara uvāca | śailādhīśasutāsahāya sakalāmnāyāntavēdya prabhō...
śambhō mahādēva śambhō mahādēva śambhō mahādēva gaṅgādhara | mr̥tyuñjaya pāhi mr̥tyuñjaya pāhi mr̥tyuñjaya pāhi mr̥tyuñjaya || adrīśajādhīśa vidrāvitāghaugha...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva gadyam (śrī śivāpadāna daṇḍaka stōtram) śailādikr̥taniṣēvaṇa kailāsaśikharabhūṣaṇa tatvārthagōcara...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ (vandē śambhuṁ umāpatim) vandē śambhumumāpatiṁ suraguruṁ vandē jagatkāraṇaṁ vandē pannagabhūṣaṇaṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stavarājaḥ (bāṇēśvara kavaca sahita) (brahmavaivarta purāṇāntargatam) ōṁ namō mahādēvāya | bāṇāsura uvāca |...
stōtranidhi → śrī śiva stōtrāṇi → śrī nīlakaṇṭha stavaḥ (śrī pārvatīvallabhāṣṭakam) namō bhūtanāthaṁ namō dēvadēvaṁ namaḥ kālakālaṁ namō...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivarāmāṣṭakam śiva harē śivarāmasakhē prabhō trividhatāpanivāraṇa hē vibhō | ajajanēśvarayādava pāhi māṁ śiva harē...
stōtranidhi → śrī śiva stōtrāṇi → śrī sōmasundara stōtram (kulaśēkharapāṇḍya kr̥tam) kulaśēkharapāṇḍya uvāca - mahānīpāraṇyāntara kanakapadmākarataṭī...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stōtram (dēvadānava kr̥tam) dēvadānavā ūcuḥ | namastubhyaṁ virūpākṣa sarvatō:'nantacakṣuṣē | namaḥ pinākahastāya...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ (dēva kr̥tam) dēvā ūcuḥ | namaḥ sahasranētrāya namastē śūlapāṇinē | namaḥ khaṭvāṅgahastāya namastē...
stōtranidhi → śrī śiva stōtrāṇi → śrī sōmasundarāṣṭakam indra uvāca | ēkaṁ brahmādvitīyaṁ ca paripūrṇaṁ parāparam | iti yō gīyatē vēdaistaṁ vandē...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrtyaṣṭakam - 2 (vyāsa kr̥tam) śrīvyāsa uvāca | śrīmadgurō nikhilavēdaśirōnigūḍha brahmātmabōdha...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ (dēvācārya kr̥tam) āṅgīrasa uvāca - jaya śaṅkara śāntaśaśāṅkarucē rucirārthada sarvada sarvaśucē |...
stōtranidhi → śrī śiva stōtrāṇi → śrī paramēśvara stutiḥ (dēvadāruvanastha muni kr̥tam) r̥ṣaya ūcuḥ | namō digvāsasē nityaṁ kr̥tāntāya triśūlinē | vikaṭāya...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ (andhaka kr̥tam) namō:'stutē bhairava bhīmamūrtē trailōkya gōptrēśitaśūlapāṇē | kapālapāṇē bhujagēśahāra...
stōtranidhi → śrī śiva stōtrāṇi → aṣṭamūrtyaṣṭakam tuṣṭāvāṣṭatanuṁ hr̥ṣṭaḥ praphullanayanācalaḥ | maulāvañjalimādhāya vadan jaya jayēti ca || 1 ||...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti stōtram - 4 mandasmita sphurita mugdhamukhāravindaṁ kandarpakōṭiśatasundaradivyamūrtim | ātāmrakōmala...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī mēdhā dakṣiṇāmūrti mantraḥ ōṁ asya śrī mēdhādakṣiṇāmūrti mahāmantrasya śukabrahma r̥ṣiḥ gāyatrī...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī mēdhā dakṣiṇāmūrti mantravarṇapada stutiḥ ōmityēkākṣaraṁ brahma vyāharanti trayaḥ śikhāḥ | tasmai...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ (laṅkēśvara kr̥tam) galē kalitakālimaḥ prakaṭitēnduphālasthalē vināṭitajaṭōtkaraṁ rucirapāṇipāthōruhē |...
stōtranidhi → śrī śiva stōtrāṇi → śivamānasikapūjāstōtram anucitamanulapitaṁ mē tvayi śaṁbhō śiva tadāgasaśśāntyai | arcāṁ kathamapi vihitāmaṅgīkuru...
stōtranidhi → śrī śiva stōtrāṇi → ardhanārīśvarāṣṭōttaraśatanāmāvalī ōṁ cāmuṇḍikāmbāyai namaḥ | ōṁ śrīkaṇṭhāya namaḥ | ōṁ pārvatyai namaḥ |...