Sri Somasundara Ashtakam – śrī sōmasundarāṣṭakam


indra uvāca |
ēkaṁ brahmādvitīyaṁ ca paripūrṇaṁ parāparam |
iti yō gīyatē vēdaistaṁ vandē sōmasundaram || 1 ||

jñātr̥jñānajñēyarūpaṁ viśvavyāpyaṁ vyavasthitam |
yaṁ sarvairapyadr̥śyōyastaṁ vandē sōmasundaram || 2 ||

aśvamēdhādiyajñaiśca yaḥ samārādhyatē dvijaiḥ |
dadāti ca phalaṁ tēṣāṁ taṁ vandē sōmasundaram || 3 ||

yaṁ viditvā budhāḥ sarvē karmabandhavivarjitāḥ |
labhantē paramāṁ muktiṁ taṁ vandē sōmasundaram || 4 ||

dēvadēvaṁ yamārādhya mr̥kaṇḍutanayō muniḥ |
nityatvamagamatsadyastaṁ vandē sōmasundaram || 5 ||

nijanētrāmbujakr̥taṁ pūjayā paritōṣyayam |
śrīpatirlabhatē cakraṁ taṁ vandē sōmasundaram || 6 ||

yēna sarvaṁ jagatsr̥ṣṭaṁ rakṣitaṁ saṁhr̥taṁ kramāt |
natvaṁ vijñānamānandaṁ taṁ vandē sōmasundaram || 7 ||

yasmātparaṁ cāparaṁ ca kiñcidvastu na vidyatē |
īśvaraṁ sarvabhūtānāṁ taṁ vandē sōmasundaram || 8 ||

yasmai vēdāśca catvārō namasyanta vapurdharāḥ |
īśānaṁ sarvavidyānāṁ taṁ vandē sōmasundaram || 9 ||

yasya praṇāmamātrēṇa santi sarvāśca sampadaḥ |
sarvasiddhipradaṁ śambhuṁ taṁ vandē sōmasundaram || 10 ||

yasya darśanamātrēṇa brahmahatyādi pātakam |
avaśyaṁ naśyati kṣipraṁ taṁ vandē sōmasundaram || 11 ||

uttamāṅgaṁ ca caraṇaṁ brahmaṇā viṣṇunāpi ca |
na dr̥śyatē yasya yatnastaṁ vandē sōmasundaram || 12 ||

iti śrīhālāsyamāhātmyē indrakr̥taṁ śrīsōmasundarāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed