Deva Danava Krita Shiva Stotram – śrī śiva stōtram (dēvadānava kr̥tam)


dēvadānavā ūcuḥ |
namastubhyaṁ virūpākṣa sarvatō:’nantacakṣuṣē |
namaḥ pinākahastāya vajrahastāya dhanvinē || 1 ||

namastriśūlahastāya daṇḍahastāya dhūrjaṭē |
namastrailōkyanāthāya bhūtagrāmaśarīriṇē || 2 ||

namaḥ surārihantrē ca sōmāgnyarkāgryacakṣuṣē |
brahmaṇē caiva rudrāya namastē viṣṇurūpiṇē || 3 ||

brahmaṇē vēdarūpāya namastē dēvarūpiṇē |
sāṅkhyayōgāya bhūtānāṁ namastē śambhavāya tē || 4 ||

manmathāṅgavināśāya namaḥ kālakṣayaṅkara |
raṁhasē dēvadēvāya namastē vasurētasē || 5 ||

ēkavīrāya sarvāya namaḥ piṅgakapardinē |
umābhartrē namastubhyaṁ yajñatripuraghātinē || 6 ||

śuddhabōdhaprabuddhāya muktakaivalyarūpiṇē |
lōkatrayavidhātrē ca varuṇēndrāgnirūpiṇē || 7 ||

r̥gyajuḥ sāmavēdāya puruṣāyēśvarāya ca |
agrāya caiva cōgrāya viprāya śruticakṣuṣē || 8 ||

rajasē caiva sattvāya tamasē sthimitātmanē |
anityanityabhāsāya namō nityacarātmanē || 9 ||

vyaktāya caivāvyaktāya vyaktāvyaktātmanē namaḥ |
bhaktānāmārtināśāya priyanārāyaṇāya ca || 10 ||

umāpriyāya śarvāya nandivaktrāñcitāya vai |
r̥tumanvantakalpāya pakṣamāsadinātmanē || 11 ||

nānārūpāya muṇḍāya varūtha pr̥thudaṇḍinē |
namaḥ kapālahastāya digvāsāya śikhaṇḍinē || 12 ||

dhanvinē rathinē caiva yatayē brahmacāriṇē |
ityēvamādicaritaiḥ stutaṁ tubhyaṁ namō namaḥ || 13 ||

iti śrīmatsyapurāṇē kṣīrōdamathavarṇanō nāma pañcāśadadhikadviśatatamō:’dhyāyē dēvadānavakr̥ta śivastōtram |


See more śrī śiva stotras for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed